Book Title: Digambar Jain Vratoddyapan Sangrah
Author(s): Fulchand Surchand Doshi
Publisher: Digambar Jain Pustakalay
View full book text
________________
दि० जैन व्रतोद्यापन संग्रह |
उपजातिः ।
[ ३८७
वकाननोऽद्यस्तनहस्तपद्म, फलोऽन्यहस्नार्पितवज्र चक्रः । मृग' ध्वजार्ह स्प्रणतः सपर्या श्यामः किटिस्थोगरुडोऽभ्य पैतु ।
ॐ ह्रीं गरुडयक्षायार्घ्यं ।
यस्यार्थ० शांतिधारा पुष्पांजलिः ||१६|| सनागपाशोर्ध्वकरद्वयोऽध, करद्वयात्तेषुधनुः सुनीलः । गन्धर्वयक्षः स्तभकेतुभक्तः पूजामुपैतुश्रितपतक्षियानः ॥ ॐ ह्रीं गन्धर्वयक्षायाध्यं ० ।
यस्यार्थं ० शांतिधारा, पुष्पांजलिः ॥१७॥ शार्दूलविक्रीडित ं ।
आरभ्योपरिमात् करेप कलप न्वामेषु चापं पविंपाशंमुद्गदरमकुशं च वरदः षष्ठेन युज्जन परैः । बाणाम्भोज फलस्रगक्षपटलीलीलाविलासां त्रिदृकपड्वक्त्रश्चझ' षाङ्क भक्तिरसितः खेन्द्रोऽर्च्यते शंखगः ॥ ॐ ह्रीं खेन्द्रयक्षायाध्यं ० ।
यस्यार्थं शांतिधारा, पष्पांजलिः ॥ १८ ॥ पुष्यिताग्रा ।
सफलकधनुदण्डपद्मखड्ग प्रहरसुपाशवरप्रदाष्टपाणिम् । गजगमन चतुर्मुखेन्द्रचाप, द्युति कलशाङ्कनतं यजे कुबेरं । ॐ ह्रीं कुबेरयक्षायार्घ्यं ० ।
यस्यार्थ • शांतिधारा, पुष्पांजलिः ॥ १९ ॥
,
१ - शांतिनाथप्रणतः २ - कुन्थुनाथभक्तः, ३-अरनाथभक्तः, ४- मल्लिनाथनतं,

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408