Book Title: Digambar Jain Vratoddyapan Sangrah
Author(s): Fulchand Surchand Doshi
Publisher: Digambar Jain Pustakalay

View full book text
Previous | Next

Page 396
________________ दि. जैन व्रतोद्यापन संग्रह । [३८९ ॐ ह्रीं धरणेन्द्रयक्षायाज़० । यस्यार्थ. शांतिधारा, पुष्पांजलिः ॥२३॥ उपजातिः । मुद्गपभो मूर्धनि धर्मचक्र विभ्रत्फलं वामकरेऽध यच्छन् । वरं करिस्थो ह'रिकेतुभक्तो मातङ्गयक्षोऽङ्गतुतष्टिमिष्टया। ॐ ह्रीं मातङ्गयक्षायाया॑ । यस्यार्थ० शांतिधारा, पुष्पांजलिः ॥२४॥ स्रग्धरा । इत्थं योग्योपचारव्यतिकर परमोज्जागरानुग्रहानव्यापाराः शश्वदहत्प्रभुसमयमहस्तायिनो यक्षमुख्याः । तद्भक्तोद्वर्षहर्षामृत जलधिनिरुच्छ्वासलीलावगाहप्रत्यूहापोह कृद्भयः सृजतु परमसौ पर्वपूर्णाहुतिर्वः ।। ॐ ह्रीं चतुर्विंशतियक्षेभ्यः पूर्णाऱ्या निर्व० स्वाहा । इति चतुर्विंशतियक्षार्चनम् । अथ नवग्रहपूजनम्। शार्दूलविक्रीडितम् । रक्तस्तुल्य रुगम्बरादियगिनः श्वेतः शशी लोहितोभौमो हेमनिभौ बुधामगुरु गौरः सिंत श्वासिताः । कोण स्थात नुकतवो जिनमहे हुत्वेह पूर्वादित:शश्यूद र्वेऽधिकश निवेश्य मुदमाप्यन्ते सवर्णार्चनैः ॥ १-वर्द्ध मानभक्तः, २-सूर्यः, ३-शुक्रः, ४-शनि, ५-राहुः ।

Loading...

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408