Book Title: Digambar Jain Vratoddyapan Sangrah
Author(s): Fulchand Surchand Doshi
Publisher: Digambar Jain Pustakalay
View full book text
________________
दि० जेन व्रतोद्यापन संग्रह |
शार्दूलविक्रीडितम् ।
भौम व्यन्तरमभास्कर सुरश्रेणी विमानाश्रिताः स्वर्ज्योतिः कुलपर्वतान्तरधरा रन्ध्रप्रबन्ध स्थितीः । वन्दे तत्पुरपालमौलि विलसद्रत्न प्रतीपार्चिताः साम्राज्याय जिनेन्द्र सिद्धगणभृत्साध्याय साध्वाकृतीः ॥ मालिनी । सभवशरणवासान्मुक्तिलक्ष्मी विलासान्
सकलसमयनाथान् वाक्यविद्यासनाथान | भवनिगल विनाशोद्योग योगप्रकाशन.
३९८ ]
निरुपम गुणभावान्स्तुवेऽहं क्रियावान् ॥ इति पंचमहागुरु भवतिः क्रियते । आर्या । भवदुःखानलशान्ति, धर्मामृतवषजनितजनशान्तिः । शिव शर्माभवशान्तिः शान्तिकरः स्ताज्जिनः शान्तिः । शातिभक्तिः क्रियते ।
ॐ जिन पूजार्थं महाहंता देवाः सर्वे विहितमहा महाः 'स्वस्थानंगच्छतगच्छतेति विसर्जन मंत्रोच्चारणेन यागमण्डले पुष्पाञ्जलि वितीर्य देवान् विसर्जयेत् ।
मालिनी ।
इह हि रवतारप्रत्ययेनावबुद्धांमखविधिपरिपाद्यां भावशुद्धिविधाय । वहि रिव रविविम्ब ध्वान्तमध्यात्ममस्यस्फुरतु पुनरखण्डं तत्परं ब्रह्मनोद्यम् ||
-

Page Navigation
1 ... 403 404 405 406 407 408