Book Title: Digambar Jain Vratoddyapan Sangrah
Author(s): Fulchand Surchand Doshi
Publisher: Digambar Jain Pustakalay

View full book text
Previous | Next

Page 405
________________ दि० जेन व्रतोद्यापन संग्रह | शार्दूलविक्रीडितम् । भौम व्यन्तरमभास्कर सुरश्रेणी विमानाश्रिताः स्वर्ज्योतिः कुलपर्वतान्तरधरा रन्ध्रप्रबन्ध स्थितीः । वन्दे तत्पुरपालमौलि विलसद्रत्न प्रतीपार्चिताः साम्राज्याय जिनेन्द्र सिद्धगणभृत्साध्याय साध्वाकृतीः ॥ मालिनी । सभवशरणवासान्मुक्तिलक्ष्मी विलासान् सकलसमयनाथान् वाक्यविद्यासनाथान | भवनिगल विनाशोद्योग योगप्रकाशन. ३९८ ] निरुपम गुणभावान्स्तुवेऽहं क्रियावान् ॥ इति पंचमहागुरु भवतिः क्रियते । आर्या । भवदुःखानलशान्ति, धर्मामृतवषजनितजनशान्तिः । शिव शर्माभवशान्तिः शान्तिकरः स्ताज्जिनः शान्तिः । शातिभक्तिः क्रियते । ॐ जिन पूजार्थं महाहंता देवाः सर्वे विहितमहा महाः 'स्वस्थानंगच्छतगच्छतेति विसर्जन मंत्रोच्चारणेन यागमण्डले पुष्पाञ्जलि वितीर्य देवान् विसर्जयेत् । मालिनी । इह हि रवतारप्रत्ययेनावबुद्धांमखविधिपरिपाद्यां भावशुद्धिविधाय । वहि रिव रविविम्ब ध्वान्तमध्यात्ममस्यस्फुरतु पुनरखण्डं तत्परं ब्रह्मनोद्यम् || -

Loading...

Page Navigation
1 ... 403 404 405 406 407 408