Book Title: Digambar Jain Vratoddyapan Sangrah
Author(s): Fulchand Surchand Doshi
Publisher: Digambar Jain Pustakalay

View full book text
Previous | Next

Page 406
________________ दि. जैन व्रतोद्यापन संग्रह । [३९९ अनेन परब्रह्माध्यात्ममध्याक्षयेत् । इति देवता खंसर्जनम् । शार्दूलविक्रीडितम् । शश्वच्चेतयते यदुत्सवमयं ध्यायन्ति यद्योगिनोयेनप्राणिति विश्वमिन्द्रनिकरा यस्मै नमस्कुर्वते । वैचित्रिजगतो यतोऽस्तिपदवी यस्यान्तरं प्रत्ययेमुक्तिर्यत्र भयस्तनोत जगतां शांन्ति परंब्रह्मवत् ॥ इतिजिनचरणाने शांतिधारांप्रकल्ययेत् । . अयं दद्यात् । ॐ ह्रीं अर्हद्भयो नमः, सिद्धेभ्यो नमः, सूरिभ्यो नमः, पाठकेभ्यो नमः, सर्वसाधुभ्यो नमः । अतीतानागतवर्तमानत्रिकालगोचरानन्तद्रव्यगुणपर्यायात्मकवस्तुपरिच्छेदकः सम्यग्दर्शनज्ञानचारित्राद्यनेकगुणगणाधारपञ्चपरमेष्ठिभ्यो नमः । पुण्याहं ३ प्रीयन्ताम् ३। वृषभादिमहावीर पर्यन्त परमतीर्थङ्करदेवास्तत्समयपा-- लिन्योऽप्रतिहतचक्रचक्रेश्वर प्रभृति चतुर्विंशतियक्षाः, आदित्य चन्द्रमङ्गलबुधबृहस्पति शुक्रशनिराहुकेतुप्रभृत्यष्टाशीतिग्रहाः, वासुकिशंखपालकर्कोटपद्म कुलिका-- नेत तक्षकमहापद्मजयविजयनागाः देवनागयक्षगन्धर्वब्रह्मराक्षसभूतव्यन्तरप्रभृतिभूताश्च सर्वेऽप्येते जिनशासनवत्सलाः, ऋष्यार्यिका श्रावकश्राविका यष्ट याजकराज मंत्रिपुरोहितसामन्तारक्षाकमभृतयः समस्त

Loading...

Page Navigation
1 ... 404 405 406 407 408