Book Title: Digambar Jain Vratoddyapan Sangrah
Author(s): Fulchand Surchand Doshi
Publisher: Digambar Jain Pustakalay
View full book text
________________
३९० ]
दि० जैन व्रतोद्यापन संग्रह |
पूर्वादि दिक्षु सवर्णाक्षतपुज्जान् स्थापयित्वा तदुपरि सूर्यादीनां क्रमेण कुंकुमाद्यात्तदर्भासनानि विन्यसेत् ।
इतिदर्भन्यास |
( पूर्वदिशा से हरएक दिशा में दिक्पालोंकी अनुक्रमसे उड़दसे स्थापना करके उस जगहपर कुंकुम डाले और उस पर दर्भ क्षेपण करे या दर्भका आसन रखे । इसोको दर्भन्यास कहते है । )
प्रारब्धाः फणियक्षभूतपतिभिर्देहातिवित्तक्षतिस्थान 'शरसाद्यसाम्यविपदां नाशाय संकल्पिताः । येष्विष्टेषु च तापसादिषु समं यान्त्याशयित्वार्चितेध्वातन्वन्तु गुरुप्रसादवरदास्तेऽर्कादियो वः शिवम् || अनुष्टुप् । कुमारदीक्षितेष्वेक तम मर्चयतांरुजः । कुजः कुष्माद्ग्रहाः शेषाः सवर्णेषु जिनेषु वः ॥ [ आदित्यादीनां सपर्याविध्यनुवादमुखेन प्रभावस्थापनाय प्रतिदिशं पुष्पोदकाक्षतान् क्षिपेत् । ]
अथ प्रत्येक पूजा ।
ग्रहाः संशब्दये युष्मानायात सपरिच्छदाः । arry विशतान्यो यजे प्रत्येकमादरात् ॥
ॐ ह्रीं नवग्रहाः ! अत्रावतरत २ तिष्ठत २ सन्निहिताच भवत २ वषडितिपुष्पांजलि क्षिपेत् ।

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408