Book Title: Digambar Jain Vratoddyapan Sangrah
Author(s): Fulchand Surchand Doshi
Publisher: Digambar Jain Pustakalay

View full book text
Previous | Next

Page 400
________________ दि. जेन व्रतोद्यापन संग्रह । [ ३९३ ॐ ह्रीं बृहस्पतिग्रह ! अत्रागच्छागच्छ, तिष्ठर, सन्निहिताश्च भव भव वषट् । ॐ ह्रीं बृहस्पतिग्रहायाध्यं०।। यस्यार्थ० शांतिधारा । पुष्पांजलिः ॥५॥ सौम्यात्खेऽध्युषितं त्रियोजनमतिक्रान्तोऽभ्रयानं तथाप्रेयं क्रोशततं त्रिशूलफणिभृत्याशाक्षसूत्रः स्फुरन् । प्रीतः पाशुपतैः सवर्षशतपल्यायुः प्लवस्थोमरुत्काष्ठायां गुडफल्गुपाचितयवानज्यैः कवे ! पूज्यसे । ॐ ह्रीं शुक्रमहाग्रह ! अत्रागच्छागच्छ, तिष्ठ तिष्ठ सन्निहितश्च भव२ वषट । ॐ ह्रीं शुक्रग्रहायाध्यं० । यस्यार्थ० शान्तिधारा, पुष्पांजलिः ॥६॥ . क्रोशाधू पृथु योजने स्त्रिभि रुपर्यभ्रे कु'जान्मण्डलंतद्वद्न्तृगतोद्वपल्यपरमायुष्कत्रिसूत्रीयुतः- । नीतरतृप्तिमुदकशमीन्धनश्रुतैर्माखस्तिलैरतण्डूलै:रालाज्यागुरुणज्यसे श्रमणबद्रपाल पूज्यः शने ! ॥ ॐ ह्रीं शनैश्वरमहाग्रह ! अत्रागच्छागच्छ, तिष्ठ२, सन्निक भव २ वषट । ॐ ह्रीं शनैश्वर महाग्रहायध्यं० । यस्यार्थ० शान्तिधारा, पुष्पांजलिः ॥७॥ त्यक्त्वारिस्ट दरोनयोजनमतः स्वं व्योमयानध्वजचत्वारि ब्रजदंगुला न्याहराहः षष्टे च मासे विधोः । बिम्बं छादयिता तदंशुनिवहै राहो ! द्विजा महेदुर्वापिष्टपयोघृताक्तजतुना धूपेन दिश्यया॑से ॥ १-मङ्गलग्रहान, २-कुबेरपूच्यः ।

Loading...

Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408