Book Title: Digambar Jain Vratoddyapan Sangrah
Author(s): Fulchand Surchand Doshi
Publisher: Digambar Jain Pustakalay
View full book text
________________
३९२ ] दि. जैन व्रतोद्यापन संग्रह । ॐ ह्रीं सोमबहायायं ।
यस्यार्थ० शांतिधारा, पुष्पांजलिः ॥२॥ यूने विम्बमिताङ्क योजनशते क्रोशार्धमानं क्षितेर्बाह्य द्वि द्वि सहस्र केशरिमुखे भिक्षाप्रियः शुलभृत् । पल्यार्धायु रपाकुजात्रखदिराभृष्ट गुडाद्योत्कटः संतुष्ठो यवशक्तुभि घतयुत दुर्गादिभि धूप्यसे । __ॐ ह्रीं अङ्गारकग्रह ! अत्रागच्छागच्छ, तिष्ठर, सन्निहिताश्च भव२ वषट् । ॐ ह्रीं अङ्गारकग्रहान्द्रायज़० ।
___ यस्यार्थ० शान्तिधारा । पुष्पांजलिः ॥३।। विम्बं खं शशिनोऽष्टयोजनमतीत्योद्ध व व्रजभृ'जवतक्रोशाप्रमितं कुजथिति मितोवर्णादिमत्पुस्तकम् । विभ्रत्वं विधुजोपवीत युगपामार्गेधसिद्धोदनंक्षीरं सर्जरसाज्यधूपमज'गो रक्षोदिशि स्वीकुरुः ।
ॐ ह्रीं बुधग्रह । आगच्छ२, तिष्टत२ सन्निहिताश्च भव २ वषट् । ॐ ह्रीं बुधग्रहायय० ।
यस्यार्थ० शान्तिधारा, पुष्पांजलिः ॥४॥ तच्चारा द्रस योजनै रुपरिमात् तद्वद्विमान मनागनक्रोश मितः सपुस्तककमण्डल्ला क्ष सूत्रोऽब्जगः । पल्यैकायुरिहोपवीतरुचरोरस्कः परिबाडतः प्रत्यपिप्पल पक्षपायस हवि धपै गुरोऽभ्यासे ॥
१-मङ्गलवत्, २-अजवाहनः, ३-षट्याजनै, ४-कमण्डल, इति कमण्डलुवाचको देशी, शब्दः ।

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408