Book Title: Digambar Jain Vratoddyapan Sangrah
Author(s): Fulchand Surchand Doshi
Publisher: Digambar Jain Pustakalay
View full book text
________________
दि० जन व्रतोद्यापन संग्रह। 1 ३९५ ॐ ह्रीं ह्रः फट आदित्यमहाग्रह ! अमुकस्य शिवं कुरु २. स्वाहा । एवं सोमादिष्वपियोज्यम् ।
(ऐसे ही सोम आदि ग्रहोंका नाम उच्चारणकर मन्त्रः पढ़ना चाहिये ।)
वसन्ततिलका । हुत्वा स्वमन्त्र चित्त मम्बुनि सप्तसप्त
मुष्टिप्रमाण तिलशालियव प्रशांतिम् । नीता घृतप्लुतसमिद्भि रथाग्निकुण्डे एकादशस्थ वदवन्तु सदा ग्रहाः वः ॥
इत्याशीर्वादः ।
अर्थशान्यां दिशि-अनावृतार्चनम् ।
स्रग्धरा । जम्बवृक्षस्य नाना मणिमय वपुषः प्राज्यजम्बवृतस्यापाक्शाखा मावसन्तं नवजलदरचं पक्षिराजाधिरूढम् । कुण्डीशङ्खक्षमालारथचरणकरं, त्रातनिः शेषजम्बद्वीपश्रीकं यजेऽस्मिन् विधुरविद्यु तयेऽनावृत व्यन्तरेन्द्र
ॐ ह्रीं दशदिशाधिनाथं रैलोक्य दण्डनायकं जम्बूद्वीपाधिपतिं गरुडपृष्ठमारूढं स्निग्धभृङ्गाज्जनाभमक्षसूकमण्डलुव्यग्रहस्त चतुर्भुज शंखचक्रवित मुजादण्ड यक्षिणीसहितं सपरिजनं सपरिवार मनावृतदेव माह्वयामीतिस्वाहा ।

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408