Book Title: Digambar Jain Vratoddyapan Sangrah
Author(s): Fulchand Surchand Doshi
Publisher: Digambar Jain Pustakalay

View full book text
Previous | Next

Page 393
________________ ३८६ । दि० जैन व्रतोद्यापन संग्रह । वसन्ततिलका । यक्षो हरित्सपरशगरिमाष्टपाणिः __कौक्षेयकाक्षमणि खेटकदण्डमुद्राः । विभ्रच्चतुभिरपरैः शिखिगः किराङ्क' _ नम्रः प्रहष्यतु यथार्थ चतुमुखाख्यः ।। ॐ ह्रीं चतुर्मुख यक्षायं । यस्यार्थ० शांतिधारा, पुष्पांजलि ॥१३ । पातालकः सशृनि शूलक जाप सव्य हस्तः कशाहल फलाङ्कितसभव्यपाणिः । सेधा ध्वजैकशरणा मकराधिरुढो-- रक्तोऽर्व्यतां त्रिफणनागशिरास्त्रिवक्त्रः । ॐ ह्रीं पातालयक्षायाध्यं । यस्यार्थ० शांतिधारा, पुष्पांजलिः ॥१४॥ उपजातिः। सचक्रवज्रांकुश वाम पाणिः-- समुद्राक्षालिवरान्यहस्तः । प्रवालवर्णस्त्रिमुखो झपस्थो-- वज्राङ्कभक्तोऽञ्चतु किन्नरोऽर्याम् ।। ॐ ह्रीं किन्नरयक्षायाज़ । यस्यार्थ० शांतिधारा, पुष्पांजलिः ॥१५॥ १-विमलनाथनम्रः, २-अनन्तनाथैकशरणः, ३-धर्मनाथभक्तः ।

Loading...

Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408