Book Title: Digambar Jain Vratoddyapan Sangrah
Author(s): Fulchand Surchand Doshi
Publisher: Digambar Jain Pustakalay

View full book text
Previous | Next

Page 391
________________ ___३८४] दि० जेन ब्रतोद्यापन मंग्रह। ह्रीं तुम्बरुयक्षायध्या यस्यार्थ० शांतिधारा, पप्पांजलिः ॥५॥ मृगारह पन्तक रापसव्य वरं सखेटामयसव्व हस्तम् । श्यामाङ्गमब्ज'ध्वजदेव सेवं, पुष्पाख्य यक्ष परितर्पयामि । ॐ ह्रीं पुष्पाख्ययक्षायाय० यस्यार्थ० शांतिधारा, पुष्पांजलिः ॥६॥ ___ इन्द्रवज्रा। सिंहाधिरोहस्थ सदण्डशल सव्यान्यपाणेः कुटिल ननस्य । कृष्णत्विषः स्वस्तिककेतु भक्ते-- मशिङ्गयक्षस्य करोमि पूजाम् ।। ॐ ह्रीं मातङ्ग यक्षायाध्यं० । यस्यार्थ० शांतिधारा, पुष्पांजलिः ।७। उपजातिः । यजेरबधित्य द्यफलाक्षमाला वरांबवामान्यकरं त्रिनेत्रम् । कपोतपत्र प्रभयाख्यया च, श्यामंकृतेन्दुध्वजदेवसेवम् । ॐ हीं श्याम यक्षायागे । यस्यार्थ०, शांतिधारा, एप्पांजलिः । ८॥ सहाक्षमाला रदानशक्ति, फलाएर व्यापर पाणिय उमः । स्वारूढकूर्मो कांकरतो गृह्रातु जनिजितः सिताभिः १- पद्मप्रभदेवसेवम् , २-सुपार्श्वनाथभक्ते, ३-कृतचन्द्रप्रभदेवसेवम, ४-पुष्पदन्तभक्तः ।

Loading...

Page Navigation
1 ... 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408