Book Title: Digambar Jain Vratoddyapan Sangrah
Author(s): Fulchand Surchand Doshi
Publisher: Digambar Jain Pustakalay
View full book text
________________
-
-
दि. जैन व्रतोद्यापन संग्रह । । ३३. चामीकरद्युति रिभाङ्क'नतो महादि-- ___यक्षोऽय॑ते गजगतश्चतुराननोऽसौ ॥ ॐ ह्रीं महायक्षायाघ्यं । यस्यार्थः । शांतिधारा । पुष्पांजलिः ॥२॥ चक्राशिशृण्युपगसव्यशयोऽन्य हस्तै
दण्डत्रिशूलमुपयन् सितकर्किकां च । बाजिध्वजप्रभुनतः शिखिगोऽज्जनाभ--
___ स्त्र्यक्षः प्रतीच्छतु बलि त्रिमुखाख्य यक्षः ॥ ॐ ह्रीं त्रिमुखयक्षायायं० । यस्या० । शान्तिधारा । पुष्पांजलिः ॥३॥
उपजाति । प्रेवद्ध वनत्खेटक वाम पाणि
सकङ्क पत्रास्यपसव्यहस्तम् । श्याम करिस्थ कपिकेतु भक्त
___ यक्षेश्वर यक्षमिहार्चयामि ।। ॐ ह्रीं यक्षेश्वर यक्षायाऱ्या । . यस्यार्थ० क्रियते० शांतिधारा, पुष्पांजलिः ॥४॥ सोपवीत द्विसपनगोर्ध्व- .
करं स्फुदद्दान फलान्यहस्तम् । कोकाङ्क नम्र गरूडोरूिढम्
श्री तुम्बरु श्यामरूचिं यजामि ॥ १-अजितनतः, २-सम्भवनाथनजः, ३-अभिनन्दननाथभक्तम १४-सुमतिनाथनभ्रम ।

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408