Book Title: Digambar Jain Vratoddyapan Sangrah
Author(s): Fulchand Surchand Doshi
Publisher: Digambar Jain Pustakalay

View full book text
Previous | Next

Page 388
________________ दि० जैन व्रतोद्यापन संग्रह । [३८१ ॐ आं क्रौं ह्रीं ईशानायाऱ्यां० । यस्यार्थ० शांतिधारा पुष्पांजलिः ॥८॥ वज्रोजस्तजिपृष्ठस्वसनसमतरः कूर्मराजाधिरूढ क्षुद्रक्षीवेभकुम्भाक्रमणचणशृणिस्कारणव्यग्रपाणि । .. संश्लिष्य हक्सहस्र दितय घणिफणारत्नफक्लुप्रबालवनौधापीठमहच्छ्रितमहिषमधोऽर्चामि पद्मासमेतम, ॐ आं क्रौं ह्रीं धरणेन्द्रायासैं० । यस्यार्थ० शांतिधारा, पुष्पांजलिः ॥९॥ वैरिस्तम्बरमास्रो सदरुणसटाटोप शुभ्राङ्गभीकृतवालेन्दुरुपद्धिदंष्ट्रोत्क्रमखरनखरारक्तदृक्सिहसंस्थम् । कुन्तास्त्र रोहिणीष्ट कुवलयस्मनःस्त्रक्श्रितांसं भयुक्तं-- ज्योत्स्नायीयषवर्ष जिनयजनपरं सोममुवं महामि ॥ ॐ आं क्री ह्रीं सोमायाध्यं० । यस्यार्थ० शांतिधारा, पुष्पांजलिः ।। शार्दूलविक्रीडितम् । इत्यहन्मनसा ममायिकतयाह्वानादियोग्यक्रमदिक्पालाः कृततुष्टया परिजनोत्कृष्टश्रियो भरिभाः। दृष्टु कामदमहदध्वरमरं दिक्चक्रमाक्रामतोभव्यान् संदधतः शुभैः सहभजन्वेतर्हिपूर्णाहुतिम् ॥ ॐ ह्रीं दिवपालेभ्यः पूर्णायं निर्वपामीति स्वाहा । इति दिक्पालार्चनम् ।

Loading...

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408