Book Title: Digambar Jain Vratoddyapan Sangrah
Author(s): Fulchand Surchand Doshi
Publisher: Digambar Jain Pustakalay
View full book text
________________
.. ३८२] दि० जैन व्रतोद्यापन संग्रह।
अथ चतुर्विंशतियक्षाचेनम् । नाभेयाद्यपसव्य पार्श्वविहितन्यासा स्तदाराधका. अव्युत्पन्नदृशः सदै हकमलप्राप्तीच्छयार्चान्ति यान् । आमन्त्र्य क्रमशो निवेश्य विधिवत्पत्रान्तराले तान् ।। कृत्वागदधुना धिनोमि बलिभिर्य क्षांश्चतुर्विशतिम् ।।
ॐ ह्रीं चतुर्विशातयक्षा: ! अत्रावतरत२. तिष्ठत२ सन्निहि ताश्च भवत भवेतेत्याह्वाननार्थं पुष्पांजलिं क्षिपेत् ।
अथ प्रत्येक पजा। यक्षाः संशब्दये युष्मा नायातसपरिच्छदाः । अत्रोपविशतैतान्यो यजे प्रत्येकमादरात् ॥
इत्याद्वाननादि पुरस्कर, प्रत्येकपूजाप्रतिज्ञानाय पत्रा तरा• लेषु पुष्पाजलिं क्षिपेत् ।
वसन्ततिलका । सव्येतरोलकर दीप्त परस्वधाक्ष
सूत्र तथाधरकराङ्कफलेष्टदानं । प्राग्गोमुखं वृषगं वृषाङ्क'
भक्तं यजे कनकभं वृषचक्रशीर्षम् ।। ॐ ह्रीं गोमुखयक्षायायः । यस्यार्थ० शान्तिधारा । पुष्पांजलिः ॥१॥ चक्र त्रिशल कमलांकुश वामहस्तो
निस्त्रिंशदण्डपरशुध्वैबराप्तयपाणिः । १-आदिनाथभक्तम् ।

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408