________________
दि० जैन व्रतोद्यापन संग्रह ।
[३८१ ॐ आं क्रौं ह्रीं ईशानायाऱ्यां० ।
यस्यार्थ० शांतिधारा पुष्पांजलिः ॥८॥ वज्रोजस्तजिपृष्ठस्वसनसमतरः कूर्मराजाधिरूढ
क्षुद्रक्षीवेभकुम्भाक्रमणचणशृणिस्कारणव्यग्रपाणि । .. संश्लिष्य हक्सहस्र दितय घणिफणारत्नफक्लुप्रबालवनौधापीठमहच्छ्रितमहिषमधोऽर्चामि पद्मासमेतम, ॐ आं क्रौं ह्रीं धरणेन्द्रायासैं० ।
यस्यार्थ० शांतिधारा, पुष्पांजलिः ॥९॥ वैरिस्तम्बरमास्रो सदरुणसटाटोप शुभ्राङ्गभीकृतवालेन्दुरुपद्धिदंष्ट्रोत्क्रमखरनखरारक्तदृक्सिहसंस्थम् । कुन्तास्त्र रोहिणीष्ट कुवलयस्मनःस्त्रक्श्रितांसं भयुक्तं-- ज्योत्स्नायीयषवर्ष जिनयजनपरं सोममुवं महामि ॥
ॐ आं क्री ह्रीं सोमायाध्यं० । यस्यार्थ० शांतिधारा, पुष्पांजलिः ।।
शार्दूलविक्रीडितम् । इत्यहन्मनसा ममायिकतयाह्वानादियोग्यक्रमदिक्पालाः कृततुष्टया परिजनोत्कृष्टश्रियो भरिभाः। दृष्टु कामदमहदध्वरमरं दिक्चक्रमाक्रामतोभव्यान् संदधतः शुभैः सहभजन्वेतर्हिपूर्णाहुतिम् ॥ ॐ ह्रीं दिवपालेभ्यः पूर्णायं निर्वपामीति स्वाहा ।
इति दिक्पालार्चनम् ।