________________
३८०
दि० जेन व्रतोद्यापन संग्रह ।
प्रेङ्खन्मुक्ताप्रवालाभरणभर मुपस्थातदाराहताक्षंस्फजेदीमाहिपाशं वरुणमपरदिनक्षिणं प्रोणयामि ।।
ॐ आं क्रौं ह्रीं वरुणायालुं० । यस्यार्थ० शांतिधारा पुष्पांजलिः । ५।। वल्गच्छृङ्गाभिन्नाम्बुद पटलगलत्त यपीतश्रमाम्भःप्लूत्यस्तम्बान्तरः खुरकषिन कुलगाव सारङ्गयुग्मम् । व्यालोलगात्रयन्त्र' त्रिजगदसुधृतिव्यग्रमाद्र मास्त्रसर्वार्थानसर्गप्रभु मनिलमुदप्राम्गत प्रीणयामि ।।
ॐ आं क्रौं ह्रीं अनिलायाय॑ । यस्यार्थ. शांतिधारा, पुष्पांजलि: ६।। हंसीधेलोह्यमान पचनरिवृतत्केतुपंक्ति विमानस्वाहारूढः पुष कारख्य क्रमसखरशना दान मुक्ताकलापः। अग्राम्योदामवेषः सुललितधनदेव्यादिवत्राजभृङ्गः शक्त्या भिन्नारिमा भजन बलिमुग्भुक्तिपीरः कुबेरः ॥
ॐ आं क्रौं ह्रीं कुबेरायायी । यस्यार्थी० शांतिधाग पुष्पाञ्जलिः ।७। सास्नावाचाल किङ्किण्यनणुरणझणत्कार मञ्जीरशिञ्जारम्योद्यच्छङ्गला बहर दुरुशरच्चन्द्रशुभ्रषभस्थम् । भास्वद्भुषाभुजङ्ग भुजगसितजटाकेतुकाधन्दुचूलं 'दंघ्र शल कपालं सगनशिवमिहा_मि पूर्वोत्तरेशम् ॥
१-धारकम् ।