SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ ३८० दि० जेन व्रतोद्यापन संग्रह । प्रेङ्खन्मुक्ताप्रवालाभरणभर मुपस्थातदाराहताक्षंस्फजेदीमाहिपाशं वरुणमपरदिनक्षिणं प्रोणयामि ।। ॐ आं क्रौं ह्रीं वरुणायालुं० । यस्यार्थ० शांतिधारा पुष्पांजलिः । ५।। वल्गच्छृङ्गाभिन्नाम्बुद पटलगलत्त यपीतश्रमाम्भःप्लूत्यस्तम्बान्तरः खुरकषिन कुलगाव सारङ्गयुग्मम् । व्यालोलगात्रयन्त्र' त्रिजगदसुधृतिव्यग्रमाद्र मास्त्रसर्वार्थानसर्गप्रभु मनिलमुदप्राम्गत प्रीणयामि ।। ॐ आं क्रौं ह्रीं अनिलायाय॑ । यस्यार्थ. शांतिधारा, पुष्पांजलि: ६।। हंसीधेलोह्यमान पचनरिवृतत्केतुपंक्ति विमानस्वाहारूढः पुष कारख्य क्रमसखरशना दान मुक्ताकलापः। अग्राम्योदामवेषः सुललितधनदेव्यादिवत्राजभृङ्गः शक्त्या भिन्नारिमा भजन बलिमुग्भुक्तिपीरः कुबेरः ॥ ॐ आं क्रौं ह्रीं कुबेरायायी । यस्यार्थी० शांतिधाग पुष्पाञ्जलिः ।७। सास्नावाचाल किङ्किण्यनणुरणझणत्कार मञ्जीरशिञ्जारम्योद्यच्छङ्गला बहर दुरुशरच्चन्द्रशुभ्रषभस्थम् । भास्वद्भुषाभुजङ्ग भुजगसितजटाकेतुकाधन्दुचूलं 'दंघ्र शल कपालं सगनशिवमिहा_मि पूर्वोत्तरेशम् ॥ १-धारकम् ।
SR No.090154
Book TitleDigambar Jain Vratoddyapan Sangrah
Original Sutra AuthorN/A
AuthorFulchand Surchand Doshi
PublisherDigambar Jain Pustakalay
Publication Year1986
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy