SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ दि० जैन व्रतोद्यापन संग्रह । [ ३७९ रुक्मारु घुघुर स्रुग्गल चटुल पृथुप्रोथभङ्गाभितुङ्ग-च्छागस्थं रौद्र पिङ्गक्षणयुग ममलब्रह्मसूत्रं शिखास्त्रम् । कुण्ड वामप्रकोष्ठे दधत मितरपाण्यात्तपुष्पाक्षसूत्रं स्वान्वीत धिनोमि श्रुतिमुखरसभं प्राच्यपाश्र्चयन्त-रेऽग्निम् ॥ ॐ आं क्रौं ह्रीं अग्नयेऽध्यं । यस्यार्थं • शांतिधारा, पुष्पांजलिः ॥२॥ कल्पान्ताब्दौ जेतृ त्रिगुण फणिगुणोद्ग्राहित ग्रैवघण्टाटंकारात्युग्र शृङ्गक्रमहतक 'घर व्रातरक्ताक्ष संस्थम् । चण्डाविः काण्डण्डो डुमरकर मतिक्रूरदारादिलोककाष्ण्यद्रकं नृशंशप्रथम मथ यमं दिश्यवाच्यां यजामि ॐ आं क्रौं ह्रीं यमायाध्यं० । यस्यार्थ० शांतिधारा, पुष्पांजलिः ॥ ३॥ आरूढं धूमधूम्रामत विकटसटास्ताग्रहग्भ्रूक्षसूक्ष्मालक्षाक्षारावशिष्टास्फुटरुदितकलापोद्र माभोगमृक्षम् । क्रूरक्रव्यात्परीत तिमिरचयरूच मुन्दरक्षुण्णरौद्रक्षुद्रौघ त्रातयाभ्या' परहरितमह नेऋतं तर्पयामि ॥ ॐ क्रीं ह्रीं ऋतायाघ्यं ० । यस्यार्थ० शांतिधारा, पुष्पांजलिः ॥४॥ नित्याम्भःकेलिपाडूत्कटकपिल विसच्छेद सौन्दर्य दन्त-प्रोत्फुल्लत्पद्मखेलत्करकरि मकरव्योमयानाधिरूढम् । १ - पर्वतसमूह । २ - दक्षिणदिशायाम् । ३ रक्षितनैऋत्य दिशं ।
SR No.090154
Book TitleDigambar Jain Vratoddyapan Sangrah
Original Sutra AuthorN/A
AuthorFulchand Surchand Doshi
PublisherDigambar Jain Pustakalay
Publication Year1986
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy