SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ - - दि. जैन व्रतोद्यापन संग्रह । । ३३. चामीकरद्युति रिभाङ्क'नतो महादि-- ___यक्षोऽय॑ते गजगतश्चतुराननोऽसौ ॥ ॐ ह्रीं महायक्षायाघ्यं । यस्यार्थः । शांतिधारा । पुष्पांजलिः ॥२॥ चक्राशिशृण्युपगसव्यशयोऽन्य हस्तै दण्डत्रिशूलमुपयन् सितकर्किकां च । बाजिध्वजप्रभुनतः शिखिगोऽज्जनाभ-- ___ स्त्र्यक्षः प्रतीच्छतु बलि त्रिमुखाख्य यक्षः ॥ ॐ ह्रीं त्रिमुखयक्षायायं० । यस्या० । शान्तिधारा । पुष्पांजलिः ॥३॥ उपजाति । प्रेवद्ध वनत्खेटक वाम पाणि सकङ्क पत्रास्यपसव्यहस्तम् । श्याम करिस्थ कपिकेतु भक्त ___ यक्षेश्वर यक्षमिहार्चयामि ।। ॐ ह्रीं यक्षेश्वर यक्षायाऱ्या । . यस्यार्थ० क्रियते० शांतिधारा, पुष्पांजलिः ॥४॥ सोपवीत द्विसपनगोर्ध्व- . करं स्फुदद्दान फलान्यहस्तम् । कोकाङ्क नम्र गरूडोरूिढम् श्री तुम्बरु श्यामरूचिं यजामि ॥ १-अजितनतः, २-सम्भवनाथनजः, ३-अभिनन्दननाथभक्तम १४-सुमतिनाथनभ्रम ।
SR No.090154
Book TitleDigambar Jain Vratoddyapan Sangrah
Original Sutra AuthorN/A
AuthorFulchand Surchand Doshi
PublisherDigambar Jain Pustakalay
Publication Year1986
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy