Book Title: Digambar Jain Vratoddyapan Sangrah
Author(s): Fulchand Surchand Doshi
Publisher: Digambar Jain Pustakalay
View full book text
________________
३७२ ]
दि० जैन व्रतोद्यापन संग्रह |
क्षितीनाम् । नित्योत्पादादि भौमव्रजविनयसृजां लोकरक्षैकदोष्णां पूणपित्योत्सवानां युवपतिभिरसा वस्तु पूर्णाहुति वः !
ॐ ह्रीं अष्टविधव्यन्तरेन्द्रेभ्यः पूर्णाध्यं निर्व० स्वाहा ।
अथ ज्योतिष्क देवाचनम् ।
इन्द्राः संशब्दये युष्मा, नायात सपरिच्छदाः । अत्रोपविशतैतान्वो यजे प्रत्येकमादरात् ||
ॐ ह्रीं ज्योतिष्कदेवेन्द्राः अत्रावतर२, तिष्ठत२ सन्निहिताश्च भवत२ ।
शार्दूलविक्रीडितम् । सार्हच्च त्यगृहाङ्करम्यन गरोत्तानर्द्धिगोलाकृति
प्रन्यासा ङ्कमणी मण्डलकरवातामृतैः प्लावयन् । भूलोकं, हरिवाहनः परिवृतो भोडुग्रहोपग्रह - ब्रध्नैः कुन्तकरश्चरस्थिरवि धूपेतोऽथ सोमोऽर्च्यते ॥ ॐ ह्रीं सोमेन्द्रायाध्यं निर्वपामीति स्वाहा ! यस्यार्थ० शांतिधारा | पुष्पांजलिः ॥ १॥ हित्वाधो दश योजनानि गगने तारा: सदैकाध्वगामार्गेनित्यनवेश्वरनिह करोत्यह्नां निशां यः स्थितिम् । तप्तस्वर्णभलोहिताख्य पुरभृद्विम्बः ससूर्यवरै
-

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408