Book Title: Digambar Jain Vratoddyapan Sangrah
Author(s): Fulchand Surchand Doshi
Publisher: Digambar Jain Pustakalay

View full book text
Previous | Next

Page 380
________________ दि. जैन व्रतोद्यापन संग्रह । ।३७३ न 'लोकैरपरैः स्थिरैश्च रविभिः सोऽत्राय॑तेऽन् जिनम् । ॐ ह्रीं सूर्येन्द्रायाध्यं निर्व० स्वाहा । यस्यार्थ० शांतिधारा । पुष्पांजलिः ॥२॥ विंशत्येकयुतानि योजनशतान्ये कादशान्दीश्वरं मुक्त्वाश्मामपितच्छतानि विदशान्यष्टौविमानानिखे । उच्चेऽतुच्छतया घनोदधिदशोपेतं ततान्याश्चितान्ज्योतिष्काननुगृहणतोऽब्जरवयः पूर्णाहुतिश्चार्यते । ॐ ह्रीं ज्योतिष्कदेवेभ्य पूर्णाऱ्या निर्ग० स्वाहा । अथ द्वादशकपेन्द्राचनम् । इन्द्राः संशब्दये युष्मा नायात सपरिच्छदाः । अत्रोपविशतैतान्यो यजे प्रत्येकमादरात् ॥ ॐ ह्रीं द्वादशकल्पेन्द्राः ! अबावतर२, तिष्ठत२ सन्निहि० भवत।' मन्दाक्रांताच्छन्दः । एकत्रिंशद्य पटलभितेऽष्टादशे पाकनाम्नि श्रेणिबद्धे सततवसति पंचधणे विमानैः । तिस्रः श्रेणिर्वसुगुण चतुर्लक्षसंख्यरवन्त सौधर्म प्राक्सुरपति मिहा म्यथैरविणस्थम् ।। ॐ ह्री सौधर्मन्द्रायं निर्व० स्वाहा । यस्यार्थ० क्रियते शांतिधारा पुष्पांजलिः ॥१॥ १-नृलोके भवः नालाकः -सावंद्विद्वोपस्यितैरित्यर्थः, २-मेपर्वतम्। .

Loading...

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408