________________
दि. जैन व्रतोद्यापन संग्रह ।
।३७३
न 'लोकैरपरैः स्थिरैश्च रविभिः सोऽत्राय॑तेऽन् जिनम् । ॐ ह्रीं सूर्येन्द्रायाध्यं निर्व० स्वाहा ।
यस्यार्थ० शांतिधारा । पुष्पांजलिः ॥२॥ विंशत्येकयुतानि योजनशतान्ये कादशान्दीश्वरं मुक्त्वाश्मामपितच्छतानि विदशान्यष्टौविमानानिखे । उच्चेऽतुच्छतया घनोदधिदशोपेतं ततान्याश्चितान्ज्योतिष्काननुगृहणतोऽब्जरवयः पूर्णाहुतिश्चार्यते । ॐ ह्रीं ज्योतिष्कदेवेभ्य पूर्णाऱ्या निर्ग० स्वाहा ।
अथ द्वादशकपेन्द्राचनम् । इन्द्राः संशब्दये युष्मा नायात सपरिच्छदाः ।
अत्रोपविशतैतान्यो यजे प्रत्येकमादरात् ॥ ॐ ह्रीं द्वादशकल्पेन्द्राः ! अबावतर२, तिष्ठत२ सन्निहि० भवत।'
मन्दाक्रांताच्छन्दः । एकत्रिंशद्य पटलभितेऽष्टादशे पाकनाम्नि
श्रेणिबद्धे सततवसति पंचधणे विमानैः । तिस्रः श्रेणिर्वसुगुण चतुर्लक्षसंख्यरवन्त
सौधर्म प्राक्सुरपति मिहा म्यथैरविणस्थम् ।। ॐ ह्री सौधर्मन्द्रायं निर्व० स्वाहा ।
यस्यार्थ० क्रियते शांतिधारा पुष्पांजलिः ॥१॥ १-नृलोके भवः नालाकः -सावंद्विद्वोपस्यितैरित्यर्थः, २-मेपर्वतम्। .