________________
३७४ ]
दि. जैन व्रतोद्यापन संग्रह ।
शालिनीछन्द । तद्वच्छणीबद्धमाप्योदगेक-श्रेणीमष्टाविंशति पंचवर्णाः । लक्षं पाति स्वःपुरो यो जिनांधि स्रक्चूलं त यष्टु
मीशानमीशे ॥ ॐ ह्रीं ऐशानेन्द्रायायं । यस्यार्थं० शान्तिधारा पुष्पांजलिः ॥२॥
वसन्ततिलकाच्छन्दः। सप्त स्वपाक पटलेषू समाह्यमन्त्ये
श्रेणीनिबद्धमधितिष्ठति षोडशं यः । त्रिश्रेणिगद्विदशकृष्ण विमानलक्ष:
सोऽर्चा नमन् जिनमुपतु सनत्कुमारः ।, ॐ ह्रीं सनत्कुमारेन्द्रायाध्यं । यस्यार्थ० शांतिधारा पुष्पांजलिः ॥३॥
उपजातिच्छन्दः । एकाष्टकृष्णोनविमानलक्ष
श्रेणीशमहत्प्रभु माभजन्तम् । महामि माहेन्द्र मुदग्वसन्त
दिव्यास्पदे शोडश एव तद्वत् ॥ ॐ ह्रीं महेन्द्रायाय । यस्यार्थ० शान्तिधारा, पुष्पांजलिः ॥ ४ ।।
इन्द्रावज्रा। पाति स्थितोऽपाक्पटले चतुर्थे
चतुर्दशं ब्रह्मपदं चतस्रः ।