________________
दि. जैन व्रतोद्यापन संग्रह ।
[३७५
यः कृष्ण नीलोन विमान लक्षाः
ब्रह्मन्द्रम मितमाप्तभक्तम् ॥ ॐ ह्रीं ब्रह्मोन्द्रायाऱ्या । यस्यार्थं । शान्तिधारा । पुष्पांजलिः ॥५॥
शालिनी । द्वैतीयेके द्वादशं लान्तवाख्य
श्रेणिवद्ध यः श्रितः प्राग्द्य चक्रे । लक्षार्ध प्राग्भानि भुङ्क विमाना
___ न्यह भक्तं तं भजे लान्तवेन्द्रम् ।। ॐ ह्रीं लान्तवेन्द्रायायं । ____ यस्यार्थ० शान्तिधारा पुष्पांजलिः ॥६॥
आर्या । शुक्रेन्द्र मैकपटलिक-चत्वारिंशत्सहस्रपीतसितद्याम् ।। दशम महाशुक्रोदक-श्रणीबद्धास्पदं यजे जिनभक्तम् ।। .. ॐ ह्रीं शुक्रेन्द्रायाय॑ । यस्यार्थ० । शांतिधारा । पुष्पांजलिः।७॥
उपजाति । . पीताजुनैकेन्द्रकषट्सहस्त्र--विमानभुक्ति जिनपूजनोक्तम् । यजे शतारेन्द्रमिहाष्टमेन्द्रम्, स्थितं सहस्त्रार उदग्विमाने । ॐ ह्रीं शतारेन्द्रायाज़ निर्न० स्वाहा ।
यस्यार्थ । शान्तिधारा । पुष्पांजलि ॥८॥