________________
३७२ ]
दि० जैन व्रतोद्यापन संग्रह |
क्षितीनाम् । नित्योत्पादादि भौमव्रजविनयसृजां लोकरक्षैकदोष्णां पूणपित्योत्सवानां युवपतिभिरसा वस्तु पूर्णाहुति वः !
ॐ ह्रीं अष्टविधव्यन्तरेन्द्रेभ्यः पूर्णाध्यं निर्व० स्वाहा ।
अथ ज्योतिष्क देवाचनम् ।
इन्द्राः संशब्दये युष्मा, नायात सपरिच्छदाः । अत्रोपविशतैतान्वो यजे प्रत्येकमादरात् ||
ॐ ह्रीं ज्योतिष्कदेवेन्द्राः अत्रावतर२, तिष्ठत२ सन्निहिताश्च भवत२ ।
शार्दूलविक्रीडितम् । सार्हच्च त्यगृहाङ्करम्यन गरोत्तानर्द्धिगोलाकृति
प्रन्यासा ङ्कमणी मण्डलकरवातामृतैः प्लावयन् । भूलोकं, हरिवाहनः परिवृतो भोडुग्रहोपग्रह - ब्रध्नैः कुन्तकरश्चरस्थिरवि धूपेतोऽथ सोमोऽर्च्यते ॥ ॐ ह्रीं सोमेन्द्रायाध्यं निर्वपामीति स्वाहा ! यस्यार्थ० शांतिधारा | पुष्पांजलिः ॥ १॥ हित्वाधो दश योजनानि गगने तारा: सदैकाध्वगामार्गेनित्यनवेश्वरनिह करोत्यह्नां निशां यः स्थितिम् । तप्तस्वर्णभलोहिताख्य पुरभृद्विम्बः ससूर्यवरै
-