________________
-
दि० जेन व्रतोद्यापन संग्रह । [ ३७१ ,
इन्द्रवज्रा। आत्मैकनिष्ठा क्षपिताक्षरक्षः, पक्षं परं पूरुषमाश्रिताय ! कुन्तोग्रहस्ताय हरिश्रिताय, रक्षोऽधिराजाय बलिंददामि । ॐ ह्रीं राक्षसेन्द्रीयाध्य० । यस्यार्थ० शांतिधारा, पुष्पांजलिः ॥६॥
उपजाति । भूतेशिने भूतदयामयाय, भूतार्थनिष्ठाय महुर्नमन्तम् । भतेन्द्रमाक्रान्ततुरङ्गराज, बलिप्रदानेन सुखाकरोमि ।। ॐ ह्रीं भूतेन्द्रायायं० । यस्यार्थ. शांतिधारा, पुष्पांजलिः ॥७॥ ध्येयं सतां मोह पिशाच शान्त्य, शान्त्यै कनेतार मुपासितारम् । हेमाण्डकोड्डामरदण्डचण्डं, पिशाचशक्र बलिना धिनोमि ॥ ॐ ह्रीं पिशाचेन्द्रायाó० यस्यार्थ. शांतिधारा०, पुष्पांजलिः ।।८।।
आर्याच्छन्दः । किन्नर किंपुरुषगरुड, गन्धर्व निधिपनिशागभूत'पिशाचैः । प्रतिपन्नशासनानां, जिनशासन महिम, भावनव्यसनानाम् ॥
स्रग्धराच्छन्दः । द्वाभ्यां द्वाभ्यां प्रियाभ्यामपहृतमनसां द्विद्विदेवीसहस्र प्रेमाार्दाक्षि भाजां पुरुनिफरतताष्टाज्जनादि: