________________
३७०] दि० जेन व्रतोद्यापन संग्रह ।
___ उपजाति । अथेह सर्वज्ञपदारविन्द, द्विरेफ मभ्यद्यदरेफवेषम् । नागायधं किन्नरशक्रमिष्टि, मष्टपदाधिष्ठित मर्पयामि । ॐ ह्रीं किन्नरेन्द्रायाध्य० ।
यस्यार्थं० शांतिधारा पुष्पांजलिः ।।१।। नेतु स्वसंज्ञार्थमिवान्यथात्वं, शुश्रूषमाणं पुरुषोत्तमांनी। आलापये किंपुरुषेन्द्रमुद्य, ज्जयश्रियं सायकमुहन्तम् । ॐ ह्रीं किम्पुरुषेन्द्रायाा ।
यस्यार्थ० । शांतिधारा । पुष्पांजलि: १२॥ मुमक्षशार्दूलमदूरमुक्ति, श्रीप्रेयसी प्रश्नयतः अयन्तम् । शादलमारूढ मयोऽग्रपिष्ट, दुष्ट महामीह महोरगेन्द्रम् ॥ ॐ हीं महोगेन्द्रयायं निर्वपामोति स्वाहा ।
यस्यार्थ० क्रियते० शान्तिधारा, पुष्पाञ्जलिः ।३।। गन्धर्ववृन्दारकगीयमान, शुभ्रोरुकीर्तिश्रितमहं दीशम् । श्रीणामिगन्धर्वहरिं मराल, लीलागतिल्किष्टमगलपत्रम् । ॐ ह्रीं गंधर्वेन्द्रायाज़ । यस्यार्थ. शांतिधारा, पुष्पांजलिः ॥४॥ आरादवज्ञाननिधिव्रजाह, देवक्रमारब्धशशङ्कसेवम् । यजामि यक्षेन्द्र मधिष्ठिताहि,
प्रष्ठं फणिश्लिष्टनिधिद्धदर्पम् ॥ ॐ ह्रीं यक्षेन्द्रायाऱ्या । यस्यार्थ. शांतिधारा, पुष्पांजलिः ॥॥