Book Title: Digambar Jain Vratoddyapan Sangrah
Author(s): Fulchand Surchand Doshi
Publisher: Digambar Jain Pustakalay
View full book text
________________
३७८] दि० जेन व्रतोद्यापन संग्रह । अथ दशदिक्पाल पजा।
स्रग्धरा । इन्द्राग्निश्राद्धदेवासुरपतिकरुणा वायुरैदेश नागेटचन्द्र शा दिक्षवेद्या स्त्रिजगदधिपतेः प्राप्तरक्षाधिकाराः तद्यज्ञेऽस्मिन्नवात्मप्रयति विहरता मेत्यपल्यादियुक्ताविघ्नानघ्नन्तोयथास्ववितनुत समयोद्योतमौचित्य कृत्या इति पठित्वा दशदिक्पालानामाह्वानाय पुष्पांजलिं क्षिपेत् ।
अथ पृथक्पूजा। दिशीशाः शब्दये युष्मानायात सपरिच्छदाः । अत्रोपविशतान्यो यजे प्रत्येक मादरात् ।। ॐ ह्रीं इन्द्रादिदशदिक्पाल: ! अत्रावतरत २ तिष्ठतरसन्निहिताश्च भवत२ वषट् । इति त्रीन्वारान् पुष्पांजलि क्षिपेत् ।
स्रग्धरा । रूप्याद्रिस्पर्घिघण्टायुग पटुकटु टंकार भग्नारि शुम्भ--द्भूषासख्याति चित्रोज्वल कुथ विलसलक्ष्म वष्मद्विपस्थम् । दृप्यत्सामानकादि त्रिदशपरिवृत रुच्यशच्यादि देवी-लोलाक्ष बज्रभषोद्भट सुभगरुचं प्रागिहेन्द्र यजेऽहम् ॥ ॐ आं क्रौं ह्रीं इन्द्रायाऱ्या निर्व० स्वाहा । यस्यार्थ० शांतिधारा पुष्पांजलिः ॥१॥

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408