Book Title: Digambar Jain Vratoddyapan Sangrah
Author(s): Fulchand Surchand Doshi
Publisher: Digambar Jain Pustakalay
View full book text
________________
दि० जैन व्रतोद्यापन संग्रह । [ ३७७ ॐ ह्रीं अच्युतेन्द्रायााँ । यस्यार्थ० । शान्तिधारा । पुष्पाजलिः ।।१२।।
आर्यागीतिः । सौधर्मैशान सनत्कुमारमाहेन्द्र वासवब्रह्मन्द्राः । लान्तव शुक्रशतारा नत शक्राः प्राणतारणाच्युतशक्राः॥
शार्दूलविक्रीडितम् । बालाग्रान्तरमेरुचलिक पयोवायूभयोद्ध वंस्थदिक्श्रेणिवद्धविदिक्प्रकीर्णक परीवारेन्द्रक श्री जुषः । दिव्यज्ञानपरिच्छदाम्बरवपुः स्वगभूतिभूषाङ्गनाः कल्पेन्द्रा ! प्रददामि वोऽचिंतजिनाः! यज्ञेऽत्रपूर्णाहुतिम् ॥
ॐ ह्रीं सौधर्मेन्द्रादि कल्पेन्द्रभ्यः पूर्णाध्यं निन० स्वाहा।
ये चत्वारिंश दिन्द्र भवनदिविषदां व्यन्तराणां द्वियक्त-त्रिंशत्संख्य द्य धाम्नां त्रिगुणवसुमितैः सिंहसम्राट्शशनिः। अप्यर्च्यन्ते चतुर्भिः समवसृतिश्रित स्तन्मखारम्भमुख्या- दद्यां पूर्णाहुतिं वो भवनवनसुर ज्योतिरूध्यामरेन्द्राः ।। ॐ ह्रीं द्वात्रिशदिन्द्र भ्यः पूर्गाज़ निर्व० स्वाहा ।
वसन्ततिलका । इत्थं यथोचित विधि प्रतिपत्ति पूर्व
यज्ञांशदानभशदीपित पक्षपाताः । सर्वज्ञयज्ञपरिपूर्ति दरी हित मे--
मुख्यानुषङ्गिकफले: प्रथयन्तु शक्राः ॥ इतीष्ट प्रार्थनाय पुष्पांजलिं क्षिपेत् ।
स्रग्धरा।

Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408