Book Title: Digambar Jain Vratoddyapan Sangrah
Author(s): Fulchand Surchand Doshi
Publisher: Digambar Jain Pustakalay
View full book text
________________
३७६ ]
दि० जैन व्रतोद्यापन संग्रह ।
शालिनी । सप्तश्व तौकः शतं षट पटल्यां,
षष्ठयां व्येक श्रेणिया ये पटल्याम् । षष्टे तिष्ठन्त्याम्पदे दक्षिणोदक्-- श्रेण्योश्चाये तां श्चतुः कल्पशक्रान् ।।
इन्द्रवज्रा । तत्रानतेन्द्र जिनवाग्रहस्य, संस्कारविद्रावितमीहतन्द्रम् । अप्यद्भुतैभनिसुर र लुप्त, श्रामण्यशर्मस्मृतिमर्चयामि ।। ॐ ह्रीं आनतेन्द्रायायं । यस्यार्थ० शांतिधारा । पुष्पांजलिः ।।९।।
उपजातिः । स्वर्भोगवर्गप्रसिताक्षवर्गोऽप्युदीच्यदेहाक्षसुखेः प्रसक्तः अर्हत्प्रभान्व्यक्तविचित्रभावो, भजन्त्रिमा प्रापतजिष्णु
रिज्याम् ॥ ॐ ह्रीं प्राणतेन्द्रायाय !
यस्यार्थं० शांतिधारा, पुष्पांजलि ॥१०॥ स्थितोऽपि में ले चापि प्रदेश,स्तनूमुदीची मनुसंदधानः । भजत्यनन्तहितवर्जित य, स्तं पाणयाम्यहं णयामोन्द्रम् ।
ॐ ह्रीं आरणेन्द्रायाा० । यस्यार्थ० शांतिधारा पुष्पांजलिम् ॥११॥ कदाचिदप्यच्युतमच्युतेश, भक्तेच्युतैदुश्चरितात्परीतम् । एकोनषष्टयप्रशत विमाना, न्यधीशितारं प्रयजेऽच्युतद्र

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408