Book Title: Digambar Jain Vratoddyapan Sangrah
Author(s): Fulchand Surchand Doshi
Publisher: Digambar Jain Pustakalay

View full book text
Previous | Next

Page 381
________________ ३७४ ] दि. जैन व्रतोद्यापन संग्रह । शालिनीछन्द । तद्वच्छणीबद्धमाप्योदगेक-श्रेणीमष्टाविंशति पंचवर्णाः । लक्षं पाति स्वःपुरो यो जिनांधि स्रक्चूलं त यष्टु मीशानमीशे ॥ ॐ ह्रीं ऐशानेन्द्रायायं । यस्यार्थं० शान्तिधारा पुष्पांजलिः ॥२॥ वसन्ततिलकाच्छन्दः। सप्त स्वपाक पटलेषू समाह्यमन्त्ये श्रेणीनिबद्धमधितिष्ठति षोडशं यः । त्रिश्रेणिगद्विदशकृष्ण विमानलक्ष: सोऽर्चा नमन् जिनमुपतु सनत्कुमारः ।, ॐ ह्रीं सनत्कुमारेन्द्रायाध्यं । यस्यार्थ० शांतिधारा पुष्पांजलिः ॥३॥ उपजातिच्छन्दः । एकाष्टकृष्णोनविमानलक्ष श्रेणीशमहत्प्रभु माभजन्तम् । महामि माहेन्द्र मुदग्वसन्त दिव्यास्पदे शोडश एव तद्वत् ॥ ॐ ह्रीं महेन्द्रायाय । यस्यार्थ० शान्तिधारा, पुष्पांजलिः ॥ ४ ।। इन्द्रावज्रा। पाति स्थितोऽपाक्पटले चतुर्थे चतुर्दशं ब्रह्मपदं चतस्रः ।

Loading...

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408