Book Title: Digambar Jain Vratoddyapan Sangrah
Author(s): Fulchand Surchand Doshi
Publisher: Digambar Jain Pustakalay

View full book text
Previous | Next

Page 371
________________ ३६४ ] दि० जैन व्रतोद्यापन संग्रह | ॐ ह्रीं कालिदेवि ! अत्रागच्छागच्छे० स्थापनं सन्निधिकरणम् । ॐ ह्रीं कालीदेव्यै - इदमध्ये ० ॥ १८ ॥ यस्यार्थ० शांतिधारा, पुष्पांजलिः । पंचविशतिचापोच्च देव ' सेवापराजिता । - शरमस्यार्च्यते खेट - फलासि वरयुग्हरित् ॥ ॐ ह्रीं अनजातदेवि ! अत्रागच्छागच्छे० स्थापनं सन्निधिकरणं । ॐ ह्रीं अनजातदेव्यै - इदमर्घ्यं ० ॥ १९ ॥ यस्यार्थ०, शांतिधारा, पुष्पांजलिः । पीतां विंशतिचापोच्च' - स्वामिकां बहुरूपिणीम् । यजे कृष्णाहिगां खेट - फलखङ्गबरोत्तमाम् ॥ ॐ ह्रीं सुगन्धिनीदेवि ! अत्रागच्छागच्छे० स्थापनं सन्निधिकरणं । ॐ ह्रीं सुगन्धिनी देव्यै इदम० ॥ २० ॥ यस्यार्थं ० शांतिधारा, पुष्पांजलि: । चामुण्डायष्टिखेटाक्ष- सूत्रखड्गोत्कटा हरित् । मकरस्थार्च्छते पंच- दशदण्डोन्नतेश भाक् ॥ ॐ ह्रीं कुसुममालिनि देवि ! अत्रागच्छागच्छेत्याह्वानं स्थापन सन्निधिकरणम् । ॐ ह्रीं कुसुममालिनि देव्यै - इदमर्घ्यं ० || २१ | यस्यार्थं • शांतिधारा०, पुष्पांजलिः । १ - मल्लिनाथ, २ - मुनिसुव्रत, ३ - नमिनाथ । ,,

Loading...

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408