________________
३६४ ]
दि० जैन व्रतोद्यापन संग्रह |
ॐ ह्रीं कालिदेवि ! अत्रागच्छागच्छे० स्थापनं सन्निधिकरणम् । ॐ ह्रीं कालीदेव्यै - इदमध्ये ० ॥ १८ ॥ यस्यार्थ० शांतिधारा, पुष्पांजलिः ।
पंचविशतिचापोच्च देव ' सेवापराजिता ।
-
शरमस्यार्च्यते खेट - फलासि वरयुग्हरित् ॥ ॐ ह्रीं अनजातदेवि ! अत्रागच्छागच्छे० स्थापनं सन्निधिकरणं । ॐ ह्रीं अनजातदेव्यै - इदमर्घ्यं ० ॥ १९ ॥
यस्यार्थ०, शांतिधारा, पुष्पांजलिः ।
पीतां विंशतिचापोच्च' - स्वामिकां बहुरूपिणीम् । यजे कृष्णाहिगां खेट - फलखङ्गबरोत्तमाम् ॥ ॐ ह्रीं सुगन्धिनीदेवि ! अत्रागच्छागच्छे० स्थापनं सन्निधिकरणं । ॐ ह्रीं सुगन्धिनी देव्यै इदम० ॥ २० ॥ यस्यार्थं ० शांतिधारा, पुष्पांजलि: । चामुण्डायष्टिखेटाक्ष- सूत्रखड्गोत्कटा हरित् । मकरस्थार्च्छते पंच- दशदण्डोन्नतेश भाक् ॥ ॐ ह्रीं कुसुममालिनि देवि ! अत्रागच्छागच्छेत्याह्वानं स्थापन सन्निधिकरणम् ।
ॐ ह्रीं कुसुममालिनि देव्यै - इदमर्घ्यं ० || २१ | यस्यार्थं • शांतिधारा०, पुष्पांजलिः ।
१ - मल्लिनाथ, २ - मुनिसुव्रत, ३ - नमिनाथ ।
,,