________________
दि० जैन व्रतोद्यापन संग्रह । । ३६५
शार्दूलविक्रीडितम् । सव्ये कद्रयुपगप्रियं करभकं प्रीत्यै करे विभ्रतीं । दिव्याघ्रस्तवकं शुभंकरकरे श्लिष्टान्यहस्तांगुलिम ॥ सिंहेभर्तचरे स्थितां हरितभा माम्रद्र मच्छावगांवन्दार दशकामुकोच्छय जिनं' देवी मिहाम्रां यजे ॥ ॐ ह्रीं कष्माण्डिदेवि ! अत्रागच्छागच्छे० स्थापनं सन्निधिकरणं । ____ॐ ह्रीं कूष्माण्डिदेव्यी--इदमध्य० ॥ २२ ॥
यस्यार्थ० शांतिधारा, पुष्पांजलिः । येष्टा कुक्कुटपंगात्रफणकोत्तसा द्विषामात्तषट-- पाशादिः सदसत्कृते च घृत शङ्खास्यादिदोस्त्यष्टका । तां शांतामरुणां स्फूरच्छणि तरोजन्माक्षमालावरांपद्मस्थां नवहस्तक प्रभुनतां यायज्मि पद्मावतीम ॐ ह्रीं पद्मावतोदेवि ! अत्रागच्छागच्छे० स्थापनं सन्निधिकरणं ।
ॐ ह्रीं पद्मावतीदेव्यौ--इदमध्य० ॥२३॥ यस्यार्थं० शांतिधारा, पुष्पांजलिः । सिद्धायिकां सप्तकरोच्छ्तिाङ्ग, जिनाश्रयांपुस्तक दान हस्ताम । श्रितां सुभद्रासन मत्र यशे, हेमद्युतिं सिंहगतिं यजेऽहम् ॥ ॐ ह्रीं सिद्धायनिदेवि ! अत्रागच्छागच्छे० स्थापनं सन्निधिकरणं।
ॐ ह्रीं सिद्धायनीदेव्यो-इदमध्य० ॥२४॥ : यस्यार्थ० । शान्तिधारा । पुष्पांजलिः । १-नेमिनाथम् ।