________________
दि० जेन व्रतोद्यापन संग्रह ।
शार्दूलविक्रीडित। इत्यावर्जितचेतसः समुचितैः सन्मान दानैः स्फुरत्स्यात्कारध्वजशासनद्विपदपक्षेपोच्छलच्छक्तयः । यक्ष्यः सङ्घनृपादिलोक विपुदुच्छेदादिहाहन्महेकुर्वाणा: सहकारितां सममिमां गृह्णीत पूर्णाहुतिम् ।। ॐ ह्रीं चतुर्विंशतिशासनदेवताभ्यः पूर्णाऱ्या निर्व० स्वाहा ।
अथ हानिशच्छकाचनम्।
शार्दूलविक्रीडितम् । तत्ताडक्सुतपःप्रभावविलसत्पुण्यानुभावोद्भववस्वाशैश्वर्यपराभिमानकरस ततोऽवगाहोत्सवान् । हुत्वा यन्त्रपदे स्वमन्त्रविहीतासत्तीन्कराब्जोल्लसद्यज्ञाङ्गोङ्गणितद्युतीन् सुरपतीन् द्वात्रिंशतं संयजे ॥
शालिनी। त्रिभुवनपतियज्ञे व्यापूतानां व्यवायान् खरमृदुकुदृशां तु द्वेष मस्पृष्टततां च । प्रतिनियतनियोगे व्यक्तदुर्वारशक्तीन् व्युपशमयितु भिन्द्रां नद्य सम्मानयामः ॥ इति पठित्वा द्वात्रिंशदिन्द्रसमुदायाय यन्त्रस्योपरि पुष्पासतांजलि क्षिपेत् ।
इन्द्राः संशब्दये युष्मा- नातात सपरिच्छदा। अत्रोपविशतैतान्यो यजे प्रत्येकमादरात् ॥