SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ दि. जैन व्रतोद्यापन संग्रह । [३६७ ॐ ह्रीं द्वात्रिंशदिन्द्रसमूह ! अत्रागच्छागच्छ, तिष्ठ तिष्ठ सन्निहितो भव२ वषट् । अथ प्ररोक पूजा । कोणस्थ मन्यादि दिगुद्घसप्त--कोणाधनीक दृढमुग्दरासत्रम् । विश्वेश पादाम्बुज सरूर दृप्यचूडामणिं चारु यजे सुरेन्द्रम् ॥१॥ ॐ ह्रीं असुर कुमारेन्द्रायायं निर्वपामोति स्वाहा ॥१॥ यस्यार्थं क्रियते० शांतिधारा, पुष्पांजलिः । कूर्मश्रितं सप्तदिगाश्रितोरु--नागादिसैन्य फणिपाशपाणिम् । जिनादिंघपुष्पाङ्क फणाङ्कमौलिं, वागेन्द्र नामेन्द्र मुदयामि ॥२॥ ॐ ह्रीं नागकुमारेन्द्रायाध्य० यस्यार्थ० शांतिधारा । पुष्पांजलिः । ताादिकक्षाकुल सप्त दिवकं द्यौतासिदण्डं द्विरदाधिरूढम् । यजे सुपर्णेन्द्र मपास्तमोह जिनेन्द्र पादाप्तशिरः सुपर्णम् ॥ ३॥ ॐ ह्रीं सुपर्णकुमारेन्द्रायायं० यस्यार्थ० शांतिधारा पुष्पांजलिः । सप्त्यासनं सप्तगजादिसप्त-सप्तीष्टघट्टोत्कट सप्त कांष्टम् । द्वीपेन्द्र महर्हाम्यह मर्ह दंवि--नखेन्दुलक्ष्मीकृत-- मौलिपीठम् ॥४॥ ॐ ह्रीं द्वीपकुमारेन्द्रायाधं । यस्यार्थ शांतिधारा । पुष्पांजलिः । जलेभपत्रो मकरादिचक्र--व्याकीर्णदिको वरदण्ड--
SR No.090154
Book TitleDigambar Jain Vratoddyapan Sangrah
Original Sutra AuthorN/A
AuthorFulchand Surchand Doshi
PublisherDigambar Jain Pustakalay
Publication Year1986
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy