________________
३६८ ।
दि० जैन व्रतोद्यापन संग्रह । चण्डः इष्टो मदिष्टे रुदधीश्वरोऽहत्-क्रमांशु रज्यन्मकराङ्कमूर्धा ॥ ५ ॥ ॐ ह्रीं उदधिकुमारेन्द्रायायी० यस्यार्थ० शांतिधारा पुष्पांजलि।
___सिंहाधिरूढ धृतधौतखड्गाद्यधिष्ट नृसुरैः परीतम् । अर्हत्पदाोकत मौलिवज्र सम्भावयामि स्तनितामरेन्द्रम् ॥ ६॥ ॐ ह्रीं स्तनितकुमारेन्द्रायायी० यस्यार्थं क्रियते० शांतिधारा । पुष्पांजलिः ।
वराहवाह करमादिदण्ड-चण्ड तडिदण्डकरालहस्तम् । छायाच्छलत्स्वस्तिकसत्कृतार्हत--पादासन विधु दिनं धिनोमि ॥ ७ ॥
ॐ ह्रीं विद्य त्कुमा रेन्द्राध्यं निर्वपामीति स्वाहा । यस्यार्थ० शांतिधारा । पुष्पांजलिः ।
दिक्कुज्जरस्थं परिघक्षतारि मजुप्रभाभासित दिक्ममूहम् । नतिक्षणाहच्चरणाङ्कशङ्का कराङ्कसिंह प्रयजे दिगिन्द्रम ॥ ८ ॥
ॐ ह्रीं दिवकुमारेन्द्रायागुं० यस्यायं० शांतिधारा । पुष्पांजलिः ।
___ स्तम्भाधिरोह शिविका दिसैन्य-व्याप्ताशमुल्कायुध मग्निमौलिम । अग्निन्द्रमर्चामि जिनक्रमान्-- श्रीकुम्भलीलायित मौलिकुम्भम ॥ ९ ॥
ॐ ह्रीं अग्निकुमारेन्द्रायाय॑० यस्यार्थं० शांतिधारा पुष्पांजलि।