________________
दि० जेन व्रतोद्यापन संग्रह । [ ३६३ ॐ ह्रीं विजृम्भिनीदेव्यै-इदमयं० ॥ १४ ॥ यस्यार्थ० शांतिधारा, पुष्पांजलिः ।
आर्या । साम्बुजधनुदानांकुश, शरोत्वला व्याघ्रगा प्रवाल निभा। नवपञ्चक चापोच्छित, जिन'नम्रा मानसीह मान्या मे ।। ॐ ह्रीं परभृतेदेवि ! अत्रागच्छागच्छे० स्थापनं सन्निधिकरण ।
ॐ ह्रीं परभृतादेव्यै-इदमय० ॥ १५ ॥ यस्यार्थ० शांतिधारा, पुष्पांजलिः । चक्रफलेषु वराङ्कित, करां महामानसीं सुवर्णाभाम । शिखि गां चत्वारिंश, द्धनुरुन्नत जिन'नतां प्रयजे ॥ ॐ ह्रीं कन्दपैदेवि ! अत्रागच्छागच्छे० स्थापनं सन्निधिकरणं ।
ॐ ह्रीं कन्दर्प देव्यै-इदमध्य० ॥ १६ ॥ यस्यार्थ० शांतिधारा, पुष्पांजलिः ।। सचक्रशङ्खासिवरां रुक्मामां कृष्णकोलगाम । पंचत्रिंशद्धनुस्तुङ्ग, जिन नम्रां यजे जयाम ॥ ॐ ह्रीं गान्धारिदेवि ! अत्रागच्छागच्छे० स्थापनं सन्निधिकरणं ।
ॐ ह्रीं गांधारीदेव्यो-इदम ० ॥१७॥
यस्यार्थ० शांतिधारा, पुष्पांजलिः । स्वर्णाभां हंसगां सर्य, मृग वज्रवरोद्धराम् । . चाये तारावती त्रिंश, चापोचप्रभु भाक्तिकाम् ।
१-धर्म, २-शांतिनाथ, ३-कुन्थुनाथ, ४-अरनाथ ।