________________
२६२ ] दि० जेन व्रतोद्यापन संग्रह। ॐ ह्रीं चामुण्डादेव्यौ-इदमयं ॥१०॥
यस्यार्थ० । शान्तिधारा । पुष्पाजलिः । समुन्द्राब्जकलशां, वरदां कनकप्रभाम् । गौरी यजेऽशीतिधनः, प्रां'सुदेवीं मृगोपगाम् ॥ ॐ ह्रीं गोमेधकेदेवी ! अत्रागच्छागच्छे० स्थापन सन्निधि० । ॐ ह्रीं गोमेधदेव्यौ इदमय० ॥११॥
यस्यार्थ । शांतिधारा । पुष्पांजलिः । सपद्ममुसलाम्भोज, दाना मकरगा हरित । गान्धारी सत्पतीवास, तुंग प्रभुनतागते ।। ॐ ह्रीं विद्युन्मालिनिदेवि ! अत्रागच्छागच्छे० स्थापनं सन्नि० ।
ॐ ह्रीं विद्युन्मालिनी देव्यो-इदमध्य० ॥ १२ ॥ ___ यस्यार्थः । शांतिधारा । पुष्पांजलिः । षष्टिदण्डोच्च तीर्थेश', नता गोनशवाहना । ससर्प चापसप्र्येषु, भैरोही हरितार्क्ष्यते ॥ ॐ ह्रीं विद्यादेवि ! अत्रागच्छागच्छे० स्थापनं सन्निधिकरणं ।।
ॐ ह्रीं विद्यादेव्यो-इदमध्य ॥ १३ ॥ ___ यस्यार्थ० । शान्तिधारा । पुष्पांजलि । हेमामा हसगा चाप, फल बाणवरोद्यता । पंचाशच्चाप तुंगार्हद्भक्तानन्तमतीज्यते ॥ ॐ ह्रीं विजृम्भिनिदेवी ! अत्रागच्छागच्छे० स्थापनं सन्निधि०.। १-श्रेयोनाथा, २-वासुपूज्यः, ३-विमलनाथः, ४-अनन्तनाथः ।