________________
दि० जेन व्रतोद्यापन संग्रह |
[ ३६१
यस्यार्थं ० । शान्तिधारा । पुष्पांजलिः । शिताङ्गीं वृषगां घण्टा फल शूल वराहताम् । भजे काली द्वि कोदण्ड शतोच्छाय जिना 'श्रयाम् ॥ ॐ ह्रीं मानविदेवि ! अत्रागच्छागच्छेत्याह्वानं, स्थापनं, सन्निधिकरणं ।
ॐ ह्रीं मानवीदेव्य इदमर्घ्यं ० ॥ ७ ॥ यस्यार्थं ० शान्तिधारा पुष्पांजलिः । चन्द्रोज्वला चक्र शरा सिपाश, चर्मत्रिशूलेषु झपासि हस्ताम् श्री ज्वालिनीं सार्धधनुः शतोच्च जिनानतां कोणगतां यजामि ॥
ॐ ह्रीं ज्वालामालिनीदेवि ! गच्छागच्छे० स्थापन सन्निधि० । ॐ ह्रीं ज्वालामालिनीदेव्यै, इदमध्य० ॥ ८ ॥ यस्यार्थ० शान्तिधारा, पुष्पाञ्जलिः ।
कृष्णा कूर्मासना चाप, शतोन्नत जिनानता । महाकाल ज्यते वज्र, फल मुद्गरदानयुक् ॥ ॐ ह्रीं भ्र ुकुटिदेवि ! अत्रागच्छागच्छे० स्थापन सन्निधि० । ॐ ह्रीं भ्रुकुटिदेव्यं इदमर्घ्यं ॥ ९ ॥ यस्यार्थं । शांतिधारा । पुष्पांजलिः । आर्या । झपदान रुचकदानो, चितहस्तां कृष्णकोलगां हरिताम् । नवति धनस्तु रंग जिन' प्रणता मिहमानवीं प्रयजे || ॐ ह्रीं चामुण्डेदेवि ! अत्रागच्छागच्छे० स्थापनम् सन्निधिः । १- सुपार्श्वनाथः, २- चन्द्रग्भः, ३- पुष्पवन्तः ४ - मस्तवाषः ।