________________
३६० ] दि० जेन व्रतोद्यापन संग्रह ।
ॐ ह्रीं अजितदेव्यै इदमय० ॥ २ ॥ यस्यार्थ० शांतिधारा, पुष्पांजलिः । पक्षिखाद्ध न्दु परशुफलासीढिवरैः सिता ।
चतुश्चाप शतोच्चाहद्भक्ताप्रज्ञप्ति विज्यते ।। ॐ ह्रीं नम्र देवि ! अत्रागच्छागच्छे० स्थापनं सन्निधिः ।
ॐ ह्रीं नम्रदेव्यो इदमलं ० ॥ ३ ॥ यस्यार्थ० शांतिधारा, पुष्पांजलिः । सनागपाशोरुफलाक्षसूत्रा. हंसाधिरुढा वरदानभक्ता। हेमप्रमार्धत्रिधनुःशतोच्च, तीर्थेशनम्रापरिशखलाया॑ । ॐ ह्रीं दुरतारिदेवि ! अत्रागच्छागच्छे० स्थापन सन्निधिः ।
ॐ ह्रीं दुरितारिदेव्यौ इदमझुं० ॥ ४ ।। यस्यार्थं ० शांतिधारा, पष्पांजलिः ।
गजेन्द्रगावज्रफलोद्यचक्र वरांगहस्ता कनकोज्वलांगी। गृह्णातु दण्डत्रिशतोन्नता हतार्चनां पीरुपदत्तिकार्या ॥ ॐ ह्रीं ससारिदेवि ! अत्रागच्छागच्छे० स्थापनं सन्निधि० ।
ॐ ह्रीं संसारिदेव्यौ इदमयं० ॥५॥ यस्यार्थ. शांतिधारा पुष्पांजलिः । साद्विशतचापोच भक्ता भर्मप्रभावंगा ।
मनोवेगा सफलक फल खड्गधराय॑ते ।। ॐ ह्रीं मोहिनीदेवो अत्रागच्छागच्छे० स्थापनं सन्निधिकरणं । ____ॐ ह्रीं मोहिनीदेव्यै इदमय० ॥ ६ ॥ १-सम्भवनाथः, २-अभिनन्दननाथः, ३-सुमतिनाथः, ४-पद्मप्रभः