________________
दि० जैन व्रतोद्यापन संग्रह । [३५९ यक्ष्यः संशब्दये युष्मानायात सपरिच्छदाः। अत्रोप विशतैता वो यजे प्रत्येकमादरात् ॥
ॐ ह्रीं हे चतुर्विंशति जिनशासन देवताः । अत्रागच्छागच्छेत, तिष्ठ२ सन्निहितो भवत भवत ।
आह्वाननाद्ययं पुष्पांजलि क्षिपाणि । अथ प्रत्येक पजा।
शार्दूलविक्रीडितम् । भाभाद्यकरद्वयात्तकुलिशा चक्राङ्कहस्ताष्टका सव्यासव्यशयोल्लसत्फलवरा यन्मूर्तिरास्तेऽम्बुजे । ताक्ष्योवा सहचक्रयग्म रुचकत्यागै श्रतुर्भिः करैः पंचेष्वासशतोन्नतप्रभुनतां चक्रेश्वरी तां यजे ॥
ॐ ह्रीं अप्रतिचक्रेदेवि ! अत्रागच्छागच्छेत्याह्वानम् स्थापनम् । सन्निधिकरणं ।
ॐ ह्रीं अप्रतिचक्रदेव्यग-इदमलुं० जलम् गन्ध मक्षतं पुष्पं चरु नैवेद्य दीपं धूपं फलं बलिं स्वस्तिकं यगमागं च यजामि० प्रतिगृह्यतां २ स्वाहा ॥१॥
स्वर्णधुतिः शङ्खस्थागशस्त्रा, लोहासनस्थाभयदानहस्ता । देवं धनुःसार्थचतुःशतोच वन्दारु रिष्टा मम रोहिणीष्टे ॥
ॐ ह्रीं अजितेदेवि ! अत्रागच्छागच्छेत्याह्वानम् स्थापनम् सन्निधिकरणम् ।
१-आदिनाथः, २-अजितनाथः । .... .
im.......