SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ३५८ ] दि. जैन व्रतोद्यापन संग्रह । शार्दूलविक्रीडितम् । सत्पूजा बलिदान लालितमनः स्फारस्फुरद्वत्सलीभावावेशवशीकृताः कृतधिया मिष्टाश्च पूर्णाहुतिम् ।। विद्यादेव्य इमां प्रतीच्छत जिनज्येष्ठ प्रतिष्ठाज्जसानिष्ठा मुख्यमनोरथान फलवतः कर्तुं यतध्वं मम ॥ ॐ ह्रीं विद्यादि षोडशदेवताभ्यः पूर्णाध्यं निर्व० स्वाहा । शालिनी। एवं विद्यादेवता श्वन्दनाद्य रोहिणाद्याः प्रीणिता मन्त्रयक्तः । विघ्नन्त्योऽर्ह द्यागविघ्नावशेषान् । प्रीत्युष्कर्ष तज्जुषां पोषयन्तु ॥ इतीष्ट प्रार्थनाय पुष्पांजलि क्षिपेत् । अथ चतुर्विंशति शासनदेवतार्चनम् । वसन्ततिलका। संभावयन्ति वृषभादि जिनानपास्य, तद्वामपार्श्व निहिता वरदीप्तयो याः । चक्रेश्वरीप्रभृतिशासनदेवतास्ता, द्विादशा दलमुखेषु यजे निवेश्य ॥ चतुर्विशति शासनदेवतासमुदायपद्मपोषु पुष्पांजलिं क्षिपेत् । (चौवीस दलका कमल बनाकर उस पर चौवीस शासनदेवताओंकी स्थापना करे ।)
SR No.090154
Book TitleDigambar Jain Vratoddyapan Sangrah
Original Sutra AuthorN/A
AuthorFulchand Surchand Doshi
PublisherDigambar Jain Pustakalay
Publication Year1986
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy