________________
दि० जैन व्रतोद्यापन संग्रह |
| ३५७
हानिं नयेद्वयाधि वशोपसेव्यम् नावश्यकं यः समयाद्यपेक्ष्यम् । धौता सिहस्तांवयगेऽच्युते त्वां हेमप्रभां तं प्रणतां प्रणौमि ॥
ॐ ह्रीं अच्युतेदेवि ! अत्रागच्छागच्छेत्या वाहनम् स्थापन, सम्निधिकरणं ।
ॐ ह्रीं अच्युत देव्यै - इदमर्घ्यं ० ॥ १४ ॥ यस्यार्थ० क्रियते शांतिधारा पुष्पांजलिः । मार्ग वृषे निश्चलयन् विनेयान्
।
प्राभावयद्यः सुतप्रः श्रुताद्यः । रक्ताहिगा तत्प्रणता प्रणाम - मुद्रान्विता मानसि ! मेऽसि मान्या ॥
ॐ ह्रीं मानसिदेवि ! अत्रागच्छागच्छेत्यावाहनम् स्थापने सन्निधिकरणम् ।
ॐ ह्रीं मानसीदेव्यै - इदमर्घ्यं ० ॥ १५ ॥ यस्यार्थं शांतिधारा । पुष्पांजलिः ।
योधात् सघ
O
स्वति वत्सलत्व रक्तां महामानसि तत्प्रणामी ।
रक्तां महाहंस गतेक्ष सूत्रं वरांकुश सक्सहितां यजेत्वां ॥ ॐ ह्रीं महामानसिदेवि ! अत्रागच्छागच्छेत्याह्वानम स्थापनम्, सन्निधिकरणम् ।
ॐ ह्रीं महामानसिदेव्यै - इदमध्ये ० ॥ १६ ॥ यस्यार्थ० शांतिधारा । पुष्पांजलिः ।