SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ ३५६ ] दि० जैन व्रतोद्यापन संग्रह । यस्यार्थः क्रियते० शान्तिधारा, पुष्पांजलिः । सत्सूरिझुक्ति पयिदेवतां यो, भेजे यजे ज्वालिनि ! तन्महेत्वाम् । शुभ्रां धनुः खेटकखड्गचक्रा-युग्नाष्टवाहुं महिषाधिरूढाम् । ॐ ह्रीं ज्वालामालिनी देवि ! अत्रागच्छागच्छेत्याह्वानम स्थापनं सन्निधिकरणम् । ॐ ह्रीं ज्वालामालिनी देव्यो इदमयं ० ॥११।। यस्यार्थं० क्रियते० शान्तिधारा पुष्पांजलिः । शुद्धोपयोगैः सुफलश्रुतार्थ, यो भक्तिमभ्याज बहुश्रुतेषू । स्वं धिन्वितो मानवि ! कोकिकण्ठ नीला किटिस्था सझषत्रिशूला ॥ ॐ ह्रीं मानवीदेवि ! अत्रागच्छागच्छेत्या ह्वानम् स्थापनं सन्निधिकरणम् । ॐ ह्रीं मानवी देव्यै इदमय० ॥१२॥ यस्यार्थ० क्रियते० शांतिधारा । पुष्पांजलिः । योऽस्पृष्टदृष्टेष्ट विरोधमर्ह दुपज्ञमभ्यागम भन्वरज्यत । त्वां सिंहगा मात्तसदर्पसा यज्ञेऽस्य बैरोरि ! यजेऽभ्रनीलाम् ।। ॐ ह्रीं बैरोरिदेवि ! अत्रागच्छागच्छेत्याह्वानम् स्थापनं सन्निधिकरणम् । ॐ ह्रीं वैरारि देव्यै इदमध्य० ॥ १३ ॥ यस्यार्थ० क्रियते० शांतिधारा । पुष्पांजलिः ।
SR No.090154
Book TitleDigambar Jain Vratoddyapan Sangrah
Original Sutra AuthorN/A
AuthorFulchand Surchand Doshi
PublisherDigambar Jain Pustakalay
Publication Year1986
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy