________________
३५६ ]
दि० जैन व्रतोद्यापन संग्रह ।
यस्यार्थः क्रियते० शान्तिधारा, पुष्पांजलिः ।
सत्सूरिझुक्ति पयिदेवतां यो, भेजे यजे ज्वालिनि ! तन्महेत्वाम् । शुभ्रां धनुः खेटकखड्गचक्रा-युग्नाष्टवाहुं महिषाधिरूढाम् ।
ॐ ह्रीं ज्वालामालिनी देवि ! अत्रागच्छागच्छेत्याह्वानम स्थापनं सन्निधिकरणम् ।
ॐ ह्रीं ज्वालामालिनी देव्यो इदमयं ० ॥११।। यस्यार्थं० क्रियते० शान्तिधारा पुष्पांजलिः ।
शुद्धोपयोगैः सुफलश्रुतार्थ, यो भक्तिमभ्याज बहुश्रुतेषू । स्वं धिन्वितो मानवि ! कोकिकण्ठ नीला किटिस्था सझषत्रिशूला ॥
ॐ ह्रीं मानवीदेवि ! अत्रागच्छागच्छेत्या ह्वानम् स्थापनं सन्निधिकरणम् ।
ॐ ह्रीं मानवी देव्यै इदमय० ॥१२॥
यस्यार्थ० क्रियते० शांतिधारा । पुष्पांजलिः । योऽस्पृष्टदृष्टेष्ट विरोधमर्ह दुपज्ञमभ्यागम भन्वरज्यत । त्वां सिंहगा मात्तसदर्पसा यज्ञेऽस्य बैरोरि !
यजेऽभ्रनीलाम् ।। ॐ ह्रीं बैरोरिदेवि ! अत्रागच्छागच्छेत्याह्वानम् स्थापनं सन्निधिकरणम् ।
ॐ ह्रीं वैरारि देव्यै इदमध्य० ॥ १३ ॥ यस्यार्थ० क्रियते० शांतिधारा । पुष्पांजलिः ।