________________
दि० जैन व्रतोद्यापन संग्रह |
[ ३५५
कार । यस्तं नताचभज कालि ! भ-प्रभा मृगस्था
मुसलासिहस्ता
ॐ ह्रीं कालिदेवि ! अत्रागच्छागच्छेत्याह्वानम्, स्थापन सन्निधिकरणम् ।
ॐ ह्रीं कालीदेort इदमर्घ्यं ॥ ७ ॥
यस्यार्थं क्रियते शांतिधारा पुष्पांजलिः ।
O
चक्रेऽधिकं साधुषु यः समाधिं तं सेवमाना वृषभाधिरूढा । श्यामा धनुः खड्गफलास्रहस्ता चलिं महाकालि ! जुषस्वशान्त्यै ।
ॐ ह्रीं महाकाली देवि ! अचागच्छागच्छेत्याह्वानं स्थापन सन्निधिकरणम् ।
O
ॐ ह्रीं महाकाली देव्यै - इदम
० ॥ ८ ॥
यस्यार्थ • क्रियते ० शांतिधारा, पुष्पांजलि: ।
०
तपस्विनां संयमबोधव प्रतिव्यधत्तात्मवदापदोयः । गोधागता हेमरुगब्जहस्ता गौरि ! प्रमोदस्व तदर्चनांशै ॥ ॐ ह्रीं गौरी देवि अत्रागच्छागच्छे० स्थापनं सन्निधि० । ॐ ह्रीं गौरी देव्यै - इदमर्थ्यां० ॥ ९ ॥
०
यस्यार्थं क्रियते ० शांतिधारा । पुष्पाञ्जलिः । तेने शिव श्रीसचिवाय योऽहं द्भक्तिं स्थिरांक्षायिक दर्शनाय । चक्रासिमत्कूर्मणनील मूर्ते गृहाण गान्धारि ! तदधिगन्धम् ।
ॐ ह्रीं गान्धारीदेवि ! अत्रावतरावतरेत्याह्वानम् स्थापनं सन्निक ॐ ह्रीं गान्धारीदेव्ये इदमध्ये ० ॥ १० ॥