________________
३५४] दि० जेन व्रतोद्यापन संग्रह ।
ॐ ह्रीं वज्रशृखला देव्यै इदमध्य० ॥ ३ ॥ यस्यार्थ० शांतिधारा पुष्पांजलिम् ।
ज्ञानोपयोगं विदधात्यभीक्ष्ण य स्तंभजन्तीं श्रित पुण्ययानाम् । वज्राङ्कशे त्वां शणिपाणिमुद्य-द्वीणारसां मंजु यजेऽजनाभाम् ॥ ॐ ह्रीं वज्रांकुशेदेवि ! अत्रागच्छागच्छे० स्थापनं सन्निधि० ।
ॐ ह्रीं वज्रांकुशदेव्यौ इदमय॑म् ॥ ४ ॥ यस्याएं० क्रियते० शांतिधारा, पुष्पांजलिः ।
धर्मेरजोदर्म फले क्षणे च यो जन्मभीस्तस्यमखे शिखिस्था । जांबुनदामाधृत खङ्गकुतां जांबुनदे स्वीकुरु यज्ञ भागां ॥ ॐ ह्रीं जांबुनदेवि ! अत्रागच्छागच्छे० स्थापनं सन्निधि० ।
ॐ ह्रीं जांबुनदेव्यै इदमा० ॥ ५ ॥ यस्यार्थ० शांतिधारा पुष्पांजलिः ।
शक्त्यर्थिनां बोधनसंयमाङ्ग यरत्यागमाधत्त-- तमानमन्तीम् । कोकाश्रितां वज्रसरोजहस्तां यजे सितां पूरुषदत्तिकेत्वाम् ॥ ॐ ह्रीं पूरुषदत्तदेवि ! अत्रागच्छागच्छे० स्थापनं सन्निधिः ।
ॐ ह्रीं पूरुषदत्तदेव्यौ-इदमयम् ॥६॥ यस्यार्थ० शांतिधारा, पुष्पांजलिः । तपांसिकष्टान्यनिगढवीर्य श्चरन् जगज्जैत्रमधश्व