________________
दि० जैन व्रतोद्यापन संग्रह |
[ ३५३
विशोध्य यच्छ्रेष्ठगुणैः सरागो, दृष्टि विरागश्च परा प्रचक्रे । सकुन्तशङ्ख ेब्जफलाम्बुजाद्याश्रितार्च्यते रोहिणि रुक्मरक्ता ॥
ॐ ह्रीं रोहिणीदेवि ! अत्रागच्छागच्छेत्याह्वानम् स्थापनं सन्निधिकरणम् ।
ॐ ह्रीं रोहिणी देव्यै - इदमर्थ्यं जलं गन्ध अक्षतं पुष्पं चरुं दीपं धूपं फलं बलिं स्वस्तिकं यज्ञभागं च यजामहे प्रतिगृह्यतां २ स्वाहा ।
यस्यार्थ० शान्तिधारा । पुष्पांजलिः ।
हरज्ञानचारित्रतपः सुसूरि--पुरस्सरेष्वेव कृतादरोयः । तद्भक्तिकान्तां स्वगतेऽतिनीलां प्रज्ञप्तिकेऽर्चा -- मिसचक्र खड्गाम ॥
ॐ ह्रीं प्रज्ञप्तिदेवि ! अत्रागच्छागच्छेत्यावाहनम् स्थापनं सन्निधिकरणम् ।
ॐ ह्रीं प्रज्ञप्तिदेव्यै इदमर्घ्यं ॥ २ ॥ यस्यार्थं । शांतिधारा । पुष्पांजलिः ।
00
व्रतानि शीलानि च जातु योऽन्तर्धृत्वां विनम्नो बहिरन्तरं वा । तद्भागिनीं वज्रविशृङ्खलास्त्रां पीतां च चाये पविशृङ्खलेऽस्मिन् ॥
ॐ ह्रीं वज्रशृङ्खले देवि ! अत्रागच्छागच्छेत्या वाहनम् स्थापनं सन्निधिकरणम् ।
२३