________________
३५२ ) दि. जन व्रतोद्यापन संग्रह ।
अथ षोडशपत्रस्थापित विद्यादिदेवार्चनम् ।
(सोलह दलका कमल बनाकर उसमें विद्यादि देवियोंकी स्थापना करे)
उपजातिः । विद्याः प्रियाः षोडशकग्विशुद्धि
पुरोगमार्हन्त्यकृदर्थरागाः। यथायथं साधु निवेश्य विद्या
देवीर्यजे दुर्जयदोश्चतुष्मः ॥ विद्याः संशब्दये युष्मा नायात स परिच्छयदा । अत्रोपविशतता बो यजे प्रत्येकमादरात् ॥
आर्या । भगवति रोहिणी महति, प्रज्ञप्ते वज्रशृङ्खलेऽस्खलिते । वज्रांकशे कुशलिके जाम्बूनदिकेऽस्तदुर्मतिके ॥ पुरुषधाम्नि पुरुषदत्ते, कालि कलाध कले महाकालि । गौरि वरदे गुणद्ध, गान्धारि ज्वालिनि ज्वलज्वाले । मानवि देवि शिखण्डि-विखण्डिनि ।
वैरोरिशुक्च्यतेऽच्युतिके । मानसि मनस्वि निरते यशसि
महामानसि दमुचि तव ॥ (आह्वाननादिपुरस्कारम, प्रत्येकपूजा प्रतिज्ञानाय पत्रेषु पुष्पाक्षतान् क्षिपेत् ।)