________________
दि. जैन व्रतोद्यापन संग्रह । [ ३५१ ॐ ह्रीं स्तम्भे देवि ! अत्रागच्छागच्छेत्यावाहनं स्थापनं सन्निधिकरण।
ॐ ह्रीं स्तभादेव्ठी इदमाम ० । यस्यार्थ० क्रियते । शान्तिधारा । पुष्पांजलिः ।
प्रवादिनां स्तम्भयतोऽत्रमान प्रवादिनां स्तम्भेन दूरादपि मनु मानम् ।
जिनस्ययज्ञेऽचनमा सपन्ना धिस्तम्भिनि स्तम्भिनि संस्तुवेत्वाम् ।
ॐ ह्रीं स्तम्भिनि देवि ! अत्रागच्छागच्छेत्यावाहनम् स्थापनं सन्निधिकरणं ।
ॐ ह्रीं स्तम्भिनि देव्यो इदमध्यम् । यस्यार्थ० क्रियते । शांतिधारा । पुष्पांजलि: ।
प्रहर्षिणी । इत्येताः पृथुयशसोजयादिदेव्यो,
देवेशामभिरुचिता जिनेन्द्रयज्ञ । सम्पूर्णाहुतिमिहलम्भिताः प्रपूज्य,
श्रेयांसि प्रददतु भव्य भक्तिकेभ्यः ॥ ॐ ह्रीं जयाद्यष्टदेवीभ्य पूर्णाज़ निर्वपामीति स्वाहा ।
अनुष्टुप् । प्राच्याद्याग्नेय कोणादि पोष्विष्टाः क्रमादिमाः । अष्टौ जयादि जम्भादि देव्योः शांतिं वितन्क्ताम् ।।
इष्ट प्रार्थना ।