________________
३५० ।
दि. जैन व्रतोद्यापन सग्रह । ॐ ह्रीं अपराजिते देवि ! अत्रागच्छागच्छेत्यतह्वान स्थापनं सन्निधिकरणम् ।
ॐ ह्रीं अपराजितादेव्यै- इदमलूँ।
यस्यार्थ० क्रियते । शान्तिधारा । पुष्पांजलिः । व्यामोहनिद्रां भुवनान्यजम्भ-जम्भं विशन्त्युद्धरतो जिनस्य वितन्वतां यज्ञमजन्यहन्त्रीं त्वां देवि जम्भे
परिपूजयामि । ॐ ह्रीं जम्मेदेवि ! अत्रावतरावतरेत्याह्वानम् स्थापनं सन्निधिकरणं ।
ॐ ह्रीं जम्मादेव्यौ-इदमयं० । यस्यार्थ क्रियते० शान्तिधारा, पुष्पांजलिः । चिरं जगन्मोह विषेण सुप्त
स्याद्वादमंत्रण विबोघीयतम् । श्री बुद्ध माराधयतां विमोह
त्वा मोहयन्तीं महितां महामि ॥ ॐ ह्रीं मोहे देवि ! अत्रागच्छागच्छेत्याह्वानम् स्थापनं सन्निधिकरणं ।
ॐ ह्रीं मोहदेव्यौ इदमयी । यस्यार्थ० क्रियते. शान्तिधारा, पुष्पांजलिः । । जिनं महाभव्य विशुद्धभाव
प्रासाद सुस्तम्भ मुपास्तियस्त्यम् । प्रकुर्वतः स्तस्भयतां स्तभत्वं
स्तम्भे सृजन्ती भवतीं यजामि ॥