________________
दि० जैन व्रतोद्यापन संग्रह ।
[ ३४९
ॐ ह्रीं जयदेव्यै - इदमर्घ्यम् - पाद्यं जलं गन्धं अक्षत पुष्पं नैवेद्यं दीपं - धूपं फलं बलिं स्वस्तिकं यज्ञभागं च यजामहे प्रतिगृह्यतां २ स्वाहा ।
यत्यार्थं क्रियते० शांतिधारा । पुष्पांजलिः । जिनाधिराजे विजयौकबोजे
जगद्विजेतुः कुसुमायुधस्य |
विजेतरि स्फारितभृरिभक्ति
त्वामत्र यज्ञे विजये यजेऽहम् ॥
ॐ ह्रीं विजये देवि ! अत्रागच्छागच्छेत्यावाहन स्थापन सन्निधिकरणं ।
ॐ ह्रीं विजयेदेव्टी इदमर्घ्यं ० ।
यस्यार्थ० क्रियते० शांतिधारा, पुष्पांजलिः ।
जगज्जयोज्जागरिणां कषाय-
द्विषां न केनापि जित जिनेन्द्रम् ।
आवर्जयन्तीमजितोर्जितोर्जा,
मूर्खाये त्वामजितेऽयामि
ॐ ह्रीं अजितेदेवि ! अत्रागच्छागच्छेत्यावाहन स्थाप सन्निधिकरणं ।
ॐ ह्रीं अजित देव्यै-- इदमर्घ्य ० यस्यार्थ • क्रियते ० शांतिधारा, पुष्पांजलिः पराजितारे रपराजिता रण्याश्रितस्यारिपराजयाय । जगत्प्रभो रत्रमहेमहामि पराजितेत्वा मपराजितेऽय ॥